________________
अट्ठारसमं पाहुडं
६७६ वयं पुण एवं वदामो–ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ' सत्तणउतिजोयणसते उड्ढं उप्पइत्ता हेट्ठिल्ले ताराविमाणे चारं चरति, अट्ठजोयणसते उड्ढं उप्पइत्ता सूरविमाणे चारं चरति, अट्ठअसीए जोयणसए उड्ढं उप्पइत्ता चंदविमाणे चारं चरति, णव जोयणसयाई उड्ढं उप्पइत्ता उवरिल्ले ताराविमाणे चारं चरति, हेट्ठिल्लाओ ताराविमाणाओ दसजोयणाई उड्ढं उप्पइत्ता सूरविमाणे चारं चरति, णउति जोयणाई उड्ढे उप्पइत्ता चंदविमाणे चारं चरति, दसोत्तरं जोयणसयं उड्ढं उप्पइत्ता उवरिल्ले तारारूवे चारं चरति, ता सूरविमाणाओ असीति जोयणाई उड्ढं उप्पइत्ता चंदविमाणे चारं चरति, जोयणसयं उड्ढं उप्पइत्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणाओ णं वीसं जोयणाई उड्ढं उप्पइत्ता उवरिल्ले तारारूवे चारं चरति । एवामेव सपुव्वावरेणं दसुत्तरजोयणसयं बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति आहितेति वदेज्जा ॥
२. ता अत्थि णं चंदिमसरियाणं देवाणं हिटठपि तारारूवा अणंपि तल्लावि ? समंपि तारारूवा अणुंपि तुल्लावि ? उप्पिपि तारारूवा अणुंपि तुल्लावि ? ता अत्थि ।।
३. ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि ? समंपि तारारूवा अणुंपि तुल्लावि ? उप्पिपि तारारूवा अणुंपि तुल्लावि ? ता जहा-जहा णं तेसि णं देवाणं तव-णियम-बंभचेराई उस्सियाइं भवंति तहा-तहा' णं तेसि देवाणं एवं भवति', तं जहा - अणुत्ते वा तुल्लत्ते वा । ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि तहेव ॥
४. ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पण्णत्तो? केवतिया णक्खत्ता परिवारो पण्णत्तो? केवतिया तारा परिवारो पण्णत्तो? ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीति गहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो,
१. अतः परं चन्द्रप्रज्ञप्तेः 'ट,व' संकेतितयोः
प्रत्योश्चन्द्रप्रज्ञप्तिवृत्तौ च संक्षिप्तपाठः किञ्चित्पाठभेदश्चापि लभ्यते....सत्तणउते जोयणसते अबाहाए हिट्ठिल्ले तारारूवे चारं चरति, अट्ठजोयणसए अबाहाए सूरविमाणे चारं चरति, अट्ठअसीते जोयणसते अबाहाए चंदविमाणे चारं चरति, णवजोयणसए अबाहाए उवरिल्ले तारारूवे चारं चरति, ता हेटिठलातो णं तारारूवाओ दस जोयणे अबाहाए सूरविमाणे चारं चरति, तता णं असीते जोयणे अबाहाए चंदविमाणे चारं चरति, एवं जहेव जीवाभिगमे तहेव णेयव्वं...-सव्वब्भंतरिल्लं चारं संठाणं पमाणं
वहति सिहगति इढि तारतरं अग्गमहिसी
ठिति अप्पाबयं जाव तारातो संखेज्जगुणातो। २. तधा (क,ग,घ) । ३. पण्णायति (जी० ३।६६६); पण्णायए
(जं० ७।१६६)। ४. वा । जहा जहा णं तेसि देवाण तव-णियमबंभचेराइ णो ऊसियाइ भवंति, तहा तहा णं तेसिं देवाणं एवं णो पण्णायए तं जहाअणुत्ते वा तुल्लत्ते वा (ग) । ५. तहेव जाव उप्पिपि तारारूवा अणुपि तुल्लावि
(ग,घ) । ६. महग्गहा (जी० ३।१०००, जं०७।१७०) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org