________________
दसमं पाहुडं (बावीसइमं पा०)
६५७
दुवालसमं पुण्णिमासिणि जोएति । एवं खलु एतेणुवाएणं ताओ-ताओ पुण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं-दुबत्तीसं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं पुण्णिमासिणि चंदे जोएति ।।
१४२. ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावट्टि पुण्णिमासिणि चंदे कंसि देसंसि जोएति ? ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं भागे' उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पच्चत्थिमिल्लं चउब्भागमंडलं असंपत्ते, एत्थ णं से चंदे चरिमं बावट्ठि पूण्णिमासिणि जोएति ॥
१४३. ता एतेसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणि सूरे कसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे चरिमं बावट्ठि पुण्णिमासिणि जोएति ताओ पूण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणवति भागे उवाइणावेत्ता, एत्थ णं से सूरे पढम पुण्णिमासिणि जोएति ॥
१४४. ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणि' सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे पढमं पुणिमासिणि जोएति ताओ पुण्णिमासिणिट्राणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दो चउणवति भागे उवाइणावेत्ता, एत्थ णं से सरे दोच्चं पुण्णिमासिणि जोएति ।।
१४५. ता' एतेसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणि सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे दोच्चं पुण्णिमासिणि जोएति ताओ पूण्णिमासिणिटाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउति भागे उवाइणावेत्ता, एत्थ णं से सरे तच्चं पुण्णिमासिणि जोएति ॥
१४६. ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं पुणिमासिणि सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे तच्चं पुणिमासिणि जोएति ताओ पूण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता अट्टछत्ताले भागसए उवाइणावेत्ता, एत्थ णं से सूरे दुवालसमं पुण्णिमासिणि जोएति । एवं खलु एतेणुवाएणं ताओ-ताओ पूणिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउति-चउणउति भागे उवाइणावेत्ता तंसितंसि देसंसि तं-तं पुण्णिमासिणि सूरे जोएति ।।
१४७. ता एतेसि णं पंचण्हं संवच्छ राणं चरिमं बावट्ठि पुण्णिमासिणि सूरे कंसि देसंसि जोएति ? ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरथिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं १. चउभागे (क,ग,घ,ट,व); असौ पाठः 'सप्त- ३. अस्थ सूत्रस्प स्थाने 'ट,व' प्रत्योः पाटसंक्षो विंशतिभागानुपादाय' इति वृत्त्यनुसारेण ।
विद्यते एवं तच्चपि णवरं दोच्चातो।
४. अटातीसामं भागं (ग,घ,ट,व)। स्वीकृतः ।
५. उवादिणावेत्ता (क,ग,घ); उवातिणावेत्ता २. पुणपुच्छा (ट) सर्वत्र।
(ट,व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org