________________
६५२
ससि समग पुणिमासि, जोएंति' विसमचारिणक्खत्ता' । कडुओ बहूओ य, तमाहु संवच्छरं चंदं ॥ २ ॥ विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासति, तमाहु संवच्छरं कम्मं ॥३॥ पुढविदगाणं च रसं, पुप्फफलाणं च देइ आइच्चे | अप्पेणवि वासेणं, सम्मं निप्फज्जए सस्सं ॥४॥ आइच्यते यतविया, खणलवदिवसा उड़ परिणमति । 'पूरेति णिण्णथलए" तमाहु अभिवड्ढियं जाण ॥५॥ १३०. ता सणिच्छरसंवच्छरे णं अट्ठावीसइविहे पण्णत्ते, तं जहा अभीई सवणे जाव उत्तरासाढा । जं वा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेइ ॥ Pararasi पाहुडपाहुडं
१३१. ता कहं ते 'जोतिसस्स दारा" आहिताति वदेज्जा ? तत्थ खलु इमाओ पंच पडवत्तीओ पण्णत्ताओ । तत्थेगे एवमाहंसु ता कत्तियादिया णं सत्त णक्खत्ता पुग्वदारिया पण्णत्ता - एगे एवमाहंसु १ एगे पुण एवमाहंसु ता महादिया " णं सत्त णक्खत्ता पुव्वदारिया पण्णत्ता - एगे एवमाहंसु २ एगे पुण एवमाहंसु ता धणिट्ठादिया णं सत्त णक्खत्ता पुव्वदारिया पण्णत्ता - एगे एवमाहंसु ३ एगे पुण एवमाहंसु-ता अस्सिणीयादिया णं सत्त क्खत्ता पुग्वदारिया पण्णत्ता - एगे एवमाहंसु ४ एगे पुण एवमाहंसु --ता भरणीयादिया
१. 'ससि' ति विभक्तिलोपात् शशिना ।
२. सगल (ठा० ५। २१३ ) ।
३. जोएइ (ट, व, ठा० ५१२१३ ) ।
४. क्खत्ते (ठा० ५।२१३) ।
५. सास (ट) 1
६. पूति यथलियाई ( ग, घ ); पूरेइ य थलाति (ट.व); पुरेति रेणुथलयाई ( ठा० ५।२१३) । ७. समो (ग,ध,व) |
८. जोतिसिदार (ट) ।
६. कत्तियादी (क, ग, घ ) । १०. द्वयोरपिवृत्योः 'एके पुनरेवमाहुः - अनुराधा
दीनि सप्तनक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि ' इति व्याख्यातमस्ति, अनेन ज्ञायते वृत्तिकारस्य सम्मुखे अनुराधा दिनक्षत्रविषयक पाठ एव आसीत् । इदानीन्तनेषु आदर्शषु मघादिनक्षत्रविषयकः पाठः उपलभ्यते । स्थानाङ्गवृत्ता ( पत्र ३६३ ) वपि अभयदेवसूरिणा एष एव पाठ: उल्लिखितः इह चार्थे पञ्च
Jain Education International
सूरपण्णत्ती
मतानि सन्ति यत आह चन्द्रप्रज्ञप्त्याम् — 'तत्य खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु कत्तियाइया सत्त नक्खता पुत्र्वदारिया पन्नत्ता एवमन्ये मधादीन्यपरे धनिष्ठादीनि इत्तरेऽश्विान्यादीनि अपरे भरण्यादीति, दक्षिणाऽपरोत्तरद्वाराणि च सप्तसप्त यथागतं क्रमेणैव समवसेयानीति, वयं पुण एवं क्यामो अभियाइया णं सत्त नक्खत्ता पुण्यदारिया पन्नत्ता', एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि । 'क' सङ्केतितादर्शे
धादिविषयक पाठानन्तरं अनुराधा विषयकः पाठोपि लिखितोस्ति । एतेन ज्ञायते अस्मिन् विषये वाचनाद्वयमासीत् । प्रस्तुतप्रतौ द्वयोरपि वाचनयोः सम्मिश्रणं कृतं लिपिकारेण । वृत्त्योः 'तत्थ जेते एवमाहंसु' इत्यालापकेषु अनुराधादिनक्षत्राणां स्पष्टीकरणपाठो नोपलभ्यते, तेन आदर्शानुसारी पाठ एव स्वीकृतः ।
For Private & Personal Use Only
www.jainelibrary.org