________________
६३२
सूरपण्णत्ती
उड्ढं उच्चत्तेणं एवतियाए एगाए अद्धाए एगेणं छायाणुमाणप्पमाणेणं ओमाए', 'एत्थ णं से सूरिए एगपोरिसियं छायं णिव्वत्तेति १ तत्थ जेते एवमाहंसु–ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, ते एवमाहंसु- ता सूरियस्स णं सव्वहेट्टिमाओ सूरियप्पडिहीओ बहिया अभिणिस्सिताहि लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढं उच्चत्तेणं एवतियाहि दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहि ओमाए, एत्थ णं से सूरिए दुपोरिसियं छायं णिव्वत्तेति २ एवं एक्केक्काए पडिवत्तीए णेयव्वं जाव छण्णउतिमा पडिवत्ती--एगे एवमाहंसु ६६। वयं पूण एवं वदामो-ता सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसिच्छायं णिव्वत्तेति, ता अवडपोरिसी णं छाया दिवसस्स कि गते वा सेसे वा? ता तिभागे गते वा सेसे वा, त परिमाणं छाया दिवसस्स कि गते वा सेसे वा? ता चउब्भागे गते वा सेसे वा. ता दिवड्डपोरिसी णं छाया दिवसस्स कि गते वा सेसे वा ? ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं-छो पुच्छा दिवसस्स भागं छोढुं-छोढुं वागरणं जाव ता अद्धअउणट्रिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा? ता एगणवीससतभागे गते वा सेसे वा, ता अउणट्रिपोरिसीणं छाया दिवसस्स कि गते वा सेसे वा? ता बावीससहस्सभागे गते वा सेसे वा, ता सातिरेगअउणट्ठिपोरिसी णं छाया दिवसस्स कि गते वा सेसे वा ? ता णत्थि किंचि गते वा सेसे वा ॥
४. तत्थ खलु इमा पणवीसतिविधा छाया पण्णत्ता, तं जहा-खंभच्छाया रज्जुच्छाया पागारच्छाया पासादच्छाया उवग्गच्छाया उच्चत्तच्छाया अणुलोमच्छाया पडिलोमच्छाया आरुभिता उवहिता समा पडिहता खीलच्छाया पक्खच्छाया पुरओउदग्ग। पिट्रओउदग्गा
१. इमाए (ट,व) ।
सियं छायं णिव्वत्तेति-एगे एवमाहंसु । २. तत्थ (क,ग,घ) ।
४. भाणियव्वं (ट,व)। ३. असौ स्वीकृतः पाठः द्वयोरपि वृत्योाख्या- ५. वतं (व) । तोस्ति तथा चन्द्रप्रज्ञप्तेः 'ट,व' संकेतितादर्शयो- ६. वतामो (व) । रपि लभ्यते, सूर्यप्रज्ञप्तेरादर्शेषु किञ्चिद् ७. अणुगट्ठि (ट)। विस्तृतः पाठो दृश्यते-एवं णेयव्वं जाव तत्थ ८. दिवसभागं' ति पूर्वपूर्वसूत्राऽपेक्षया एकैकमजेते एवमाहंसु–ता अस्थि णं से देसे जंसि ण धिकं दिवसभागं क्षिप्त्वा-क्षिप्त्वा व्याकरणदेसंसि सूरिए छण्णउतिपोरिसियछायं णिव्व- उत्तरसूत्रं ज्ञातव्यं, तच्चवम्-'बिपोरिसी णं तेति, ते एवमाहंसु-ता सूरियस्स णं सव्व- छाया किं गए वा सेसे वा ? ता छब्भागगए वा हिट्ठिमाओ सूरप्पडिहीओ बहिया अभिणिस्स- सेसे वा, ता अड्डाईपोरिसी णं छाया किं गए डाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्प वा सेसे वा ? ता सत्तभागगए वा सेसे वा' भाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो इत्यादि, एतच्च एतावत् तावत् यावत् 'ता जावतियं सूरिए उड्ड उच्चत्तेणं एवतियाहिं अगुणट्ठी' इत्यादि सुगमम् (सूवृ)। छण्णवतीए अद्धाहिं छायाणुमाणप्पमाणाहि ६. पंथच्छाया (ट); पंकच्छाया (व)। ओमाए, एत्थ णं से सुरिए छण्णउतिं पोरि- १०. पिडिउग्गा (ग,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org