________________
सतपा
'दोहिं राइदिएहिं दो भाए ओयाए रयणिखेत्तस्स" निवुड्ढेत्ता दिवसखेत्तस्स अभिवदेत्ता चारं चरइ 'मंडल' अट्ठारसहिं तीसेहिं सएहिं छेत्ता, तया णं अट्ठारसमुहुत्ता राती भवति
हि एगट्टिभागमुहुत्ते हि ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्टिभाग मुहुत्ते हिं अहि । एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे 'एगमेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिखेत्तस्स" निवुड्ढेमाणे- निवुड्ढेमाणे दिवसखेत्तस्स अभिवड् ढेमाणे- अभिवड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडल उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एवं सीतं भागसतं ओयाए रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरइ 'मंडलं अट्ठारसहिं तीसेहिं सएहिं " छेत्ता, तथा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहण्णिया दुवालसमुहुत्ता राती भवति, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ||
सत्तमं पाहुडं
१. ता के ते सूरियं वरयति' आहिताति वएज्जा ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ । तत्थेगे एवमाहंसु-ता मंदरे णं पव्वए सूरियं वरयति आहितेति वएज्जा - एगे एवमाहंसु १ एगे पुण एवमाहंसु - ता मेरु णं पव्वए सूरियं वरयति आहितेति वएज्जाएगे एवमाहंसु २ एवं एएणं अभिलावेणं णेयव्वं जाव' पव्वयराए णं पव्वए सूरियं वरयति आहितेति वज्जा - एगे एवमाहंसु २०
वयं पुण एवं वदामो-ता मंदिरेवि पबुच्चइ तहेव जाव पव्वयराएवि पवच्चइ ता जेणं पोग्गला सूरियस लेस फुसंति ते णं पोग्गला सूरियं वरयति, अदिट्ठावि णं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वरयंति ॥
१. दो भाए ओयाए दोहिं राइदिएहि रातिखेत्तस्स (ट,व) ।
२. अट्ठारसहि तीहि एहि मंडलं (ट,व ) ।
३. एगमेगं भागं ओयाए एगमेगेणं राईदिएणं
Jain Education International
६२५
रातिखेत्तस्स (ट,व) 1
४. अट्ठारसहि तीहि एहि मंडल (ट,व) । ५. वरति (ट,व) ।
६. सू ५।१ ।
For Private & Personal Use Only
www.jainelibrary.org