________________
५६८
सुरपण्णत्ती मुहुत्ते दिवसे भवइ चहिं एगट्ठिभागमुहुत्तेहिं अहिए। एवं खलु एएणुवाएणं पविसमाणे सरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे दो-दो एगट्रिभागमुहत्ते एगमेगे मंडले रयणिखेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे दिवसखेत्तस्स अभिवुड्ढेमाणे -अभिवुड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसोएणं' राइंदियसएणं तिण्णिछावठे एगट्ठिभागमुहत्ते सए रयणिखेत्तस्स निवुड्डित्ता दिवसखेत्तस्स अभिवुड्डित्ता' चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राती भवति । एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणं। इति खल तस्सेवं आदिच्चस्स संवच्छरस्स सई अङ्गारसमूहत्ते दिवसे भवइ, सइं अटारसमहत्ता राती भवति, सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहुत्ता राती भवति । पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती, पत्थि अट्ठारसमुहुत्ते दिवसे, अत्थि दुवालसमहत्ते दिवसे, णत्थि दुवालसमुहुत्ता राती। दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठारसमुहुत्ता राती, अत्थि दुवालसमुहुत्ता राती, णत्थि दुवालसमुहुत्ते दिवसे। पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे, णत्थि पण्णरसमुहुत्ता राती। णण्णत्थ राइंदियाणं वड्डोवुड्डीए मुहुत्ताण वा चयोवचएणं, णण्णत्थ अणुवायईए, 'गाहाओ भाणियव्वाओ" ।
बीयं पाहुडपाहुडं १५. ता कहं ते अद्धमंडलसंठिती आहितेति वएज्जा ? तत्थ खलु ‘इमे दुवे" अद्धमंडलसंठिती पण्णत्ता, तं जहा- दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती॥
१६. ता कहं ते दाहिणा अद्धमंडलसंठिती आहितेति वएज्जा ? ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए १. अभिवड्ढेमाणे (क,ग,घ,ट,व)।
सम्प्रति क्वापि पुस्तके न दृश्यन्ते इति व्यव२. तीयसीएणं (ट))।
च्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं ३. अभिवड्ढित्ता (क,ग,घ,ट,व)।
व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदाया४. वड्ढोवड्ढीए (क,ग,घ,ट,व) ।
दवगच्छति तेन तथा शिष्येभ्यः कथनीयाः ५. 'गाहाओ भणितव्वाओ' ति अत्र अनन्त- व्याख्यानीयाश्चेति (सूव) ।
रोक्तार्थसंग्राहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्र- ६. आहिताति (क,ग,घ,व) । बाहस्वामिना या नियुक्तिः कृता तत्प्रतिबद्धा ७. इमा दुविहा (ट,व)। अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा ८. आहिताति (क,ग,घ)। वर्त्तन्ते ता भणितव्याः' पठनीयाः, ताश्च १. सू० १४
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org