________________
५६०
जंबुद्दीवपण्णत्ती ३७. जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहत्तंसि या मज्झंतियमुहत्तंसि या अत्थमणमुहत्तंसि या सव्वत्थ समा उच्चत्तेणं ? हंता तं चेव जाव उच्चत्तेणं ॥
३८. जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहत्तंसि या मज्झंतियमुहुत्तंसि या अत्थमणमुहुत्तंसि या सव्वत्थ समा उच्चत्तेणं, कम्हा णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? गोयमा ! लेसापडिघाए णं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, लेसाहितावेणं' मज्झंतियमुहत्तंसि मूले य दूरे य दीसंति, लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, एवं खलु गोयमा ! तं चेव जाव दीसंति ॥
३६. जंबुद्दीवे णं भंते ! दीवे सूरिया कि तीतं खेत्तं गच्छंति ? पडुप्पण्णं खेत्तं गच्छंति ? अणागयं खेत्तं गच्छंति ? गोयमा ! णो तीतं खेत्तं गच्छंति, पडुप्पण्णं खेत्तं गच्छंति, णो अणागयं खेत्तं गच्छंति ।।
४०. तं भंते ! किं पुट्ठ गच्छंति' ? •अपुढं गच्छंति ? गोयमा ! पुट्ठ गच्छंति, णो अपूटठं गच्छति ॥
४१. तं भंते ! किं ओगाढं गच्छंति ? अणोगाढं गच्छंति ? गोयमा ! ओगाढं गच्छंति, णो अणोगाढं गच्छति ॥
४२. तं भंते ! कि अणंतरोगाढं गच्छंति ? परंपरोगाढं गच्छंति ? गोयमा! अणंतरोगाढं गच्छति, णो परपरोगाढ गच्छति ॥
४३. तं भंते ! कि अणुं गच्छंति ? बायरं गच्छंति ? गोयमा ! अणुंपि गच्छंति, बायरंपि गच्छंति ॥
४४. तं भंते ! कि उड्ढं गच्छंति ? अहे गच्छंति ? तिरियं गच्छंति ? गोयमा ! उड्ढपि गच्छंति, अहेपि गच्छंति, तिरियपि गच्छंति ॥
४५. तं भंते ! किं आइं गच्छंति ? मज्झे गच्छंति ? पज्जवसाणे गच्छंति ? गोयमा ! आइंपि गच्छंति, मज्झवि गच्छंति, पज्जवसाणेवि गच्छति ॥
४६. तं भंते ! किं सविसयं गच्छंति ? अविसयं गच्छंति ? गोयमा ! सविसयं गच्छंति, णो अविसयं गच्छति ।।
४७. तं भंते ! किं आणुपुव्वि गच्छंति ? अणाणुपुब्बि गच्छंति ? गोयमा ! आणुपुव्वि गच्छंति, णो अणाणपुव्वि गच्छंति ॥
४८. तं भंते ! किं एगदिसि गच्छंति ? छद्दिसिं गच्छंति ? गोयमा ! • नियमा छद्दिसि ॥
४६. एवं ओभासेंति ॥
५०. तं भंते ! कि पुठं ओभासेंति ? एवं आहारपयाई णेयव्वाइं पुट्ठोगाढमणंतरअणु-मह-आइ-विसयाणुपुव्वी य जाव णियमा छद्दिसिं ॥
५१. एवं उज्जोवेति तवेंति पभासेंति ।।
५२. जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ ? पडुप्पण्णे १. लेसाहियावेणं (अ,ब); लेसाभितावेण (क); लेसाभियावेणं (ख)। २. सं० पा०-गच्छंति जाव नियमा।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only