SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ उत्थो वक्खारो एए हरिकूडवज्जा पंचसइया णेयव्वा । एएसि णं कूडाणं पुच्छाएं दिसिविदिसाओ णेयव्वाओ, जहा मालवंतस्स हरिरसहकूडे तह चेव हरिकूडे, 'रायहाणी जह चेव दाहिणं चमरचंचा रायहाणी तह णेयव्वा" । कणग-सोवत्थियकू डेसु वारिसेणलाओ दो देवयाओ, अवसिट्ठेसु कूडेसु कूडसरिसणामया देवा, रायहाणीओ दोहिणं ॥ २११. से केणट्ठेणं भंते ! एवं वृच्चइ - विज्जुप्पभे ववखारपव्वए ? विज्जुप्पभे वक्खारपव्व ए ? गोयमा ! विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समंता अभास इ" उज्जोवेइ पभासइ । विज्जुप्पभे य इत्थ देवे महिड्डीए जाव परिवसइ । से एएट्ठे गोयमा ! एवं वुच्चइ- विज्जुप्पभे-विज्जुप्पभे । अदुत्तरं च णं जाव" णिच्चे ॥ २१२. एवं पम्हे" विजए, अस्सपुरा रायहाणी, अंकावई ववखारपव्वए । सुपम्हे विजए, सीहपुरा रायहाणी, खीरोदा महाणई। महापम्हे विजए, महापुरा रायहाणी, पम्हावई वक्खारपव्वए । पम्हगावई विजए, विजयपुरा रायहाणी, सीहसोया महाणई । संखे विजए, अवराइया रायहाणी, आसीविसे ववखारपव्वए । कुमुदे विजए, अरजा रायहाणी, अंतोवाहिणी महाणई । णलिणे विजए, असोगा रायहाणी, सुहाव हे ववखारपव्वए । सलिलावई विजए, वीयसोगा रायहाणी, दाहिणिल्ले सीतोदामुहवणसंडे । * १५ १. पुच्छादे ( अ, ब ); पुच्छा ( प ) । २. दिसविदिसाओ ( अ, ख, ब) । ३. जं० ४।१६३-१६५ । ४. रायहाणीत्यादि राजधानी चास्य देवस्य दक्षिणतो यथैव चमरचंचा राजधानी तथैव ज्ञेया । क्वचित् रायहाणो तह चेव दाहिणेणं चमरचचा रायहाणिष्पमाणेणं णेयव्वा इति पाठ: ( पुवृ.) । ५. पलाहयाओ ( ब ) | ६. सरिणामया ( अ, क, ख, ब, स ) । ७. यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं च सिद्धहरिस्सह कूटवकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां ( ४:१०६,१६४) प्रागभिहितास्तथा देव कुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूट कूटाधिपराजधान्यो यथाक्रममाग्नेय्यां नैऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धियावदादर्शेषु पूज्यश्रीमलयगिरिकृत क्षेत्रसमासवृत्तौ च तथादर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणनेत्यले खि ५११ Jain Education International ( शावृ) । ८. ओभाइ ( प ) । ६. जं० ११२४ । १०. जं० १।४७ । ११. वम्हे ( अ, ब ) । १२. वम्हावती ( अ, ब ) । १३. सीह सोगा ( अ, क, ब ) ; सीयसंगा (त्रि, प, शावृ, हीवृ); शीघ्रस्रोताः सिंहस्रोता वा ग्रन्थान्तारे शीतस्रोताः ( पुवृ); द्रष्टव्यम् - टाणं ३:४६१ । १४. अवरा ( स ) ; अपरा ( पुवृ); स्थानाङ्गे ( २।३४१ ) पि 'अवरा' इति पाठो विद्यते, किन्तु अस्मिन्नेव सूत्रे किञ्चिदग्रे 'अरया' इति पाठां सर्वेष्वप्यादर्शेषु विद्यते तेनात्रापि 'अरजा' इति पाठः स्वीकृतः । १५ णलिणावई ( प ) ; सलिलावती ग्रन्थान्तरे नलिनी (पुवृ); नलिनावती विजयः सलिलावतीतिपर्यायः (श. वृ); सलिलावती ( ठाणं २।३४० ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy