________________
चउत्थो वक्खारो विच्छिण्णे पलियंकसंठाणसंठिए ‘गंगासिंधूहि महाणईहि'' वेयड्ढेण य पव्वएणं छब्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोण्णि य एगूणवीसइभाए' जोयणस्स आयामेणं, दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं ॥
१६८. कच्छस्स णं विजयस्स बहमज्झदेसभाए, एत्थ णं वेयड्ढे णामं पव्वए पण्णत्ते, जे णं'कच्छं विजयं' दुहा विभयमाणे-विभयमाणे चिट्ठइ, तं जहा- दाहिणड्डकच्छं च उत्तरड्डकच्छं च ॥
१६६. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे दाहिणड्डकच्छे णामं विजए पण्णत्ते ? गोयमा ! वेयड्डस्स पव्वयस्स दाहिणेणं, सीयाए महाणईए उत्तरेणं, चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं, मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणड्डकच्छे णामं विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ट जोयणसहस्साइं दोण्णि य एगसत्तरे जोयणसए एक्कं च एगणवीसइभागं जोयणस्स आयामेणं, दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं, पलियंकसंठिए ।
१०० दाहिणड्डकच्छस्स णं भंते ! विजयस्स केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव' कत्तिमेहि चेव अकत्तिमेहिं चेव ॥
१७१. दाहिणड्डकच्छे णं भंते ! विजए मणुयाणं केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! तेसि णं मणुयाणं छव्विहे संघयणे जाव सव्वदुक्खाणमंतं करेंति ॥
१७२. कहिणं भंते! जंबहीवे दीवे महाविदेहे वासे कच्छे विजए वेयडढे णाम पव्वए पण्णत्ते ? गोयमा ! दाहिणड्डकच्छविजयस्स उत्तरेणं, उत्तरड्डकच्छस्स दाहिणेणं, चित्तकूडस्स पच्चत्थिमेणं, मालवंतस्स वक्खारपब्वयस्स पुरथिमेणं, एत्थ णं कच्छे विजए वेयड्ढ णामं पव्वए पण्णत्ते, तं जहा --पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा वक्खारपव्वए पुढे ...पुरथिमिल्लाए कोडीए'" पुरथिमिल्लं वक्खारपव्वयं पुठे, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं वक्खारपव्वयं पुढे भरहवेयड्डसरिसए", णवर---- दो बाहाओ जीवा धणुपटुं च ण कायव्वं, विजयविक्खंभसरिसे आयामेणं, विक्खंभो उच्चत्तं उव्वेहो तह चेव विज्जाहरसेढीओ तहेव, णवरं'२. ... 'पणपण्णं-पणपण्णं विज्जा
१. गंगासिंधूमहाणदीही (अ,ब)। २. एकूण° (अ,त्रि,ब)। ३. कच्छविजयं (अ,त्रि,ब)। ४. एकाहत्तरे (अ,ब); एगुत्तरे (क)। ५. पलियंकसंठाणसंठिए (ख,त्रि,स, पुवृ,हीवृ)। ६ जं० २।१२२ । ७. कित्तिमेहि (अ,क,ब)। ८. अकित्तिमेहिं (अ,क,ब)।
६. जं० २।१२३ । १०. सं० पा०-कोडीए जाव दोहिवि पुछे। तत्र
पौरस्त्यं चित्रकूटनामानं वक्षस्कारपर्वतं स्पृष्टः, पाश्चात्यया कोटया पाश्चात्यं माल्यवन्तं
वक्षस्कारपर्वतं स्पृष्टः (ही) । ११. जं० १०२३-४७ । १२. णवरि (क,ख,त्रि)। १३. पण्णवण्णं २ (अ,ब,स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org