________________
जंबुद्दीवपण्णी
४८. कहि णं भंते ! चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पण्णत्ते ? गोयमा ! भरहस्स कूडस्स पुरत्थिमेणं, सिद्धायतणकूडस्स पच्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पण्णत्ते । एवं जो चेव सिद्धायतणकूडस्स उच्चत्त - विक्खंभ- परिक्खेवो जाव'---
४६. बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंस ए पण्णत्ते 'बावट्ठ जोयणाई अद्धजोयणं च उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खंभेणं' २ अब्भुग्गयमूसिय-पहसिए विव विविहमणिरयणभत्तिचित्ते वाउयविजयवेजयंतीपडाग-च्छत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयण* पंजरुम्मिलिएव्व भया वियसियसयवत्तपुंडरीय तिलयरयणद्धचंदचित्ते * णाणामणिमयदामालंकिए अंतो बाहिं च सण्हे" वर " - तवणिज्ज रुइलवालुगापत्थडे सुहासे सस्सिरी यरूवे पासाईए दरिसणिज्जे अभिरूवे' पडिरूवे । ॥
५०. तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे" जाव सीहासणं सपरिवारं ॥
५१. से केणट्ठेणं भंते ! एवं वुच्चइ चुल्लहिमवंतकूडे ? चुल्लहिमवंतकूडे ? गोयमा ! चुल्लहिमवंते णामं देवे महिड्डीए जाव" परिवसइ " ॥
१२
५२. कहिं णं भंते ! चुल्लहिमवंतगिरिकुमारस्स देवस्स चुल्लहिमवंता णामं यहाणी पण्णत्ता ? गोयमा ! चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं चुल्ल हिमवंत गिरिकुमारस्स ३ देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता - बारस जोयणसहस्सा आयाम - विक्खंभेणं, एवं विजयरायहाणीसरिसा भाणियव्वा ॥
५३. एवं अवसेसाणवि कूडाणं 'वत्तव्वया णेयव्वा १५, आयाम - विक्खंभ-परिक्खेव
४७६
१. जं० ४।४५-४६ ।
२. बासट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं एक्कतीसं जोयणाई कोसं च उड्ढं उच्चत्तेणं ( अ, क.ख, त्रि, बस, पुवृ, हीवृ); एष पाठ: सम्यग् न प्रतीयते, सर्वत्रापि उच्चत्वापेक्षया विष्कम्भस्य अर्धत्वं दृश्यते । इदं समुचितमपि यथा जीवाजीवाभिगमे ( ३३५६ ) स्वीकृतपाठस्य संवादी पाठः उपलभ्यते - तेणं पासायवडेंसगा बावट्ठ जोयणाई अद्धजोयणं च उद्डं उच्चते एक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं ।
३. गयणयल° ( क ) |
४. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् ( शावृ ) | ५. शान्तिचन्द्रीयवृत्ती 'तिलयरयणद्धचंद' इति
Jain Education International
पाठांशी व्याख्यातो नास्ति ।
६. बहिं (क, ख. प, स ) ।
७. संड (अ, ख, ब) ; सव्ह (क, त्रि. प ) । ८. X (शावृ, जी० ३ । ३०७ ) । ६. सं० पा० – पासाईए जाव पडिरूवे । १० जी० ३।३०८-३१३ जं० ११४३, ४४ । ११. जं० १।२४ ॥
१२. अत्र परिवसति तेन 'क्षुद्रहिमवन्तकूट' मिति
क्षुद्र हिमवत्कूट, अत्र च सूत्रेऽदुष्टमपि 'से तेणेणं चुल्लहिमवंतकडे ' ( शावृ ) । १३. चुल्लहिमवंत कूडस्स ( अ, क, ख, त्रि, ब, स ) । १४. जी० ३।३५१-५६५ ।
१५. यव्वा वत्तव्वया ( अ, त्रि, ब, स ) ; णेयव्वा
(क,ख) ।
For Private & Personal Use Only
www.jainelibrary.org