________________
चउत्थो वक्खारो
४७५
कुंडे पण्णत्ते-सवीसं जोयणसयं आयाम-विक्खंभेणं, तिण्णि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं, दसजोयणाइं उव्वेहेणं, अच्छे कुंडवण्णओ जाव' तोरणा ॥
४१. तस्स णं रोहियंसप्पवायकुंडस्स बहुमज्झदेसभाए, एत्थ णं महं एगे रोहियंसदीवे णामं दीवे पण्णत्ते-सोलस जोयणाइं आयाम-विक्खंभेणं, साइरेगाइं पण्णास जोयणाई परिक्खेवेणं, दो कोसे ऊसिए जलंताओ, सव्वरयणामए अच्छे, सेसं तं चेव जाव भवणं अट्ठो य भाणियब्वो॥
४२. तस्स णं रोहियंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महाणई पवढा समाणी हेमवयं वासं एज्जेमाणी-एज्जेमाणी चउद्दसहि सलिलासहस्सेहिं आपरेमाणीआपूरेमाणी सद्दावइ वट्टवेयड्डपव्वयं अद्धजोयणेणं असंपत्ता समाणी पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी-विभय माणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेइ ॥
४३. रोहियंसा णं पवहे अद्धतेरसजोयणाइं विक्खंभेणं, कोसं उब्वेहेणं तयणंतरं च णं मायाए-मायाए परिवड्डमाणी-परिवड्डमाणी मुहमूले पणवीसं जोयणसयं विक्खंभेणं, अड्डाइज्जाइं जोयणाइं उव्वेहेणं, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता ॥
४४. चुल्लहिमवंते णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! एक्कारस कडा पण्णत्ता, तं जहा -सिद्धायतणकूडे चुल्लहिमवंतकडे भरहकूडे इलादेवीकडे गंगाकडे सिरिकडे रोहियंसकडे सिन्धुकडे सूरादेवीकूडे हेमवयकडे वेसमणकूडे ॥
४५. कहि णं भंते ! चुल्लहिमवंते वासहरपव्वए सिद्धायतणकूडे णामं कूडे पण्णत्ते ? गोयमा ! पुरथिमलवणसमुदस्स पच्चत्थिमेणं, चुल्लहिमवंतकूडस्स पुरत्थिमेणं, एत्थ णं सिद्धायतणकूडे णामं कूडे पण्णत्ते--पंच जोयणसयाई उड्ढं उच्चत्तेणं, मूले पंचजोयणसयाई विक्खंभेणं, मझे तिण्णि य पण्णत्तरे जोयणसए विक्खंभेणं, उप्पि अड्डाइज्जे जोयणसए विक्खंभेणं, मूले एग जोयणसहस्सं पंच य एगासीए जोयणसए किचिविसेसाहिए परिक्खेवेणं, मज्झे एग जोयणसहस्सं एगं च छलसीयं जोयणसयं किंचिविसेसणे परिक्खेवेणं, उप्पि सत्तएक्काणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे, मज्झे संखित्ते, उप्पि तणुए, गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते ॥
४६. सिद्धायतणस्स कूडस्स णं उप्पि बहुसमरमणिज्जे भूमिभागे जाव'
४७. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे सिद्धायतणे पण्णत्ते-पण्णासं जोषणाई आयामेगं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणाइं उडढं उच्चत्तेणं जाव जिणपडिमावण्णओ णेयव्वो ॥
१. जं० ४१२५-३० । २. जं० ४।३१-३४ ३. सिंधुदेवीकूडे (त्रि,प)। ४. सिद्धायणकूडे (ब)।
५. जं० ११३६। ६. जं० ११३७-४० । ७. भाणियन्बो (त्रिप) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org