________________
४७०
जंबुद्दीवपण्णत्ती
अणेगखंभसयसण्णिविट्ठे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे ॥
१०. तस्स णं भवणस्स तिदिसि तओ दारा पण्णत्ता। ते णं दारा पंचधणुसयाई उडढं उच्चत्तेणं, अड्ढाइज्जाइंधणुसयाई विक्खंभेणं, तावतियं चेव पवेसेणं, सेया वरकणगथूभियागा जाव' वणमालाओ णेयव्वाओ॥
११. तस्स णं भवणस्स अंतो' बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा ॥
१२. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स, बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिया पण्णत्ता । सा णं मणिपेढिया पंचधणुसयाई आयाम-विक्खंभेणं, अड्ढाइजाई धणुसयाइं बाहल्लेणं, सव्वमणिमई अच्छा ॥
१३. तीसे णं मणिपेढियाए उप्पि, एत्थ णं महं एगे सयणिज्जे पण्णत्ते", 'तं जहा--- नाणामणिमया पडिपादा, सोवण्णिया पादा, नाणामणिमया पायसीसा, जंबूणयमयाई गत्ताई, वइरामया संधी, णाणामणिमए वेच्चे, रइयामई तूली, लोहयक्खमया बिब्बोयणा, तवणिज्जमई गंडोवहाणिया। से णं देवसयणिज्जे सालिंगणवटीए उभओ बिब्बोयणे दुहओ उण्णए मज्झे णय-गंभीरे गंगापुलिणवालुया-उद्दालसालिसए ओयवियखोमदुग्गुलपट्ट-पडिच्छयणे आइणग-रूत-बूर-णवणीय-तूलफासे सुविरइयरयत्ताणे रत्तंसुयसंवते सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे.॥
१४. से णं पउमे अण्णेणं अट्ठसएणं पउमाणं तदद्धच्चत्तप्पमाणमेत्ताणं सव्वओ समता संपरिखिक्त्ते । ते णं पउमा अद्धजोयणं आयाम-विक्खंभेणं, कोसं बाहल्लेणं, दस जोयणाइं उव्वेहेणं, कोसं ऊसिया जलंताओ, साइरेगाई दसजोयणाई 'सव्वग्गेणं पण्णत्ते'५॥
१५. तेसि णं पउमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा--वइरामया मूला जाव कणगामई कण्णिया। सा णं कण्णिया कोसं आयामेणं, अद्धकोसं बाहल्लेणं सव्वकणगामई अच्छा ॥
१६. तीसे णं कण्णियाए उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिं उवसोभिए ।
१७. तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं, एत्थ णं सिरीए देवीए चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ॥
१८. तस्स णं पउमस्स पुरत्थिमेणं, एत्थ णं सिरीए देवीए चउण्हं महत्तरियाणं १. जी० ३३२६९-३०६ ।
जीवाजीवाभिगमे (३१६५३ पि नीलवग्रह२. अंते (ख,त्रि)।
प्रकरणे सव्वग्गेणं' इति पाठो लभ्यते । ३. महइ (प)।
वृत्तावपि (पत्र २७६) तथैव व्याख्यातोस्ति । ४. सं० पा०-पण्णत्ते सयणिज्जवण्णओ भाणि- अत्रापि सव्वग्गेणं' इति पाठो युक्तः प्रतिभाति । यव्वो ।
६. जं० ४१७ । ५. उच्चत्तेणं (अ,क,ख,त्रि,प,ब,स); पूर्वप्रकरणे
४१६ 'सव्वग्गेणं पण्णत्ते' इति पाठोस्ति । ८.० १११३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org