________________
४५८
जबुद्दीवपण्णत्ती देवराया केलाससिहरिसिंगभूतं'।
१८७. तए णं से भरहे राया मित्त-णाइ-णियग-सयण-संबंधिपरियणं पच्चुवेक्खइ, पच्चवेक्खित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता जाव' मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोयणमंडवंसि सुहासणबरगए अट्ठमभत्तं पारेइ, पारेत्ता उप्पिं पासायवरगए फट्टमाणे हिं मूइगमत्थएरोह बत्तीसइबद्धहि णाडएहि वरतरुणोसपउत्तहि' उवलालिज्जमाण-उवलालिज्जमाणे उवणच्चिज्जमाणे-उवणच्चिज्जमाणे उवगिज्जमाणे-उवगिज्जमाणे महया 'हयणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं इठे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे भुजमाणे विहरइ॥
१८८. तए' णं तस्स भरहस्स रण्णो अण्णया कयाइ रज्जधुरं चिंतेमाणस्स इमेयारूवे •अज्झथिए चितिए पत्थिए मणोगए संकप्पे' समुप्पज्जित्था-अभिजिए णं मए णियगबलवीरिय-पुरिसक्कार'-परक्कमेणं चुल्ल हिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं सेयं खलु मे अप्पाणं महयारायाभिसेएणं' अभिसिंचावित्तएत्तिकटु एवं संपेहेति, संपेहेत्ता १. °सिहर' (अ,ब,पुवृ); °सिहरि° (पुवृपा)। भरताभिप्रायकाल एव तथाभिप्रायमवगम्य २. जं० ३।६।
आभियोजिकदेवैविज्ञप्तो भरतस्तथैवं प्रति३. x (अ,क,ख,प,ब,स)।
पन्नवान् इत्यदोषात् युक्तिक्षमत्वाच्च । ४. सं० पा०-महया जाव भुंजमाणे।।
उपाध्यायशान्तिचन्द्रस्यापि अस्मिन् विषये ५. आवश्यकचों (पृ० २०५) महाराजा- एका टिप्पणी विद्यते-आवश्यकचूादो तु भिषेकस्य प्रस्तावो देवादिभिः कृतः इत्युल्लेखो भक्त्या सुरनरास्तं महाराजाभिषेकाय विज्ञदृश्यते--तए णं तस्स अन्नया कयादी ते पयामासुभरतश्च तदनुमेने, अस्ति हि अयं देवादीया महारायाभिसेयं विब्भवंति, सेवि य विधेयजनव्यवहारो यत्प्रभूणां समयसेवाविधी णं तहेव अट्ठमभत्तं गेहति । हीरविजयसूरिणा ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवंविधे कल्पे यद् स्ववृत्ती ऋषभचरित्रान्तर्गतस्य अस्य विषयस्य भरतस्यात्रानुचरसुरादीनामभिषेकज्ञापनमूक्तं सूचना कृतास्ति-श्रीऋषभचरित्रे तु 'तए णं तद् गम्भीरार्थकत्वादस्मादृशां मन्दमेधसामनातस्म भरहस्स रणा अण्णयाई ते देवाइया कलनीयमिति । महाराजाभिषेकाय अन्येषां महारायाभिसेयं काउंकामा भरहं रायाणं प्रस्तावोधिकं स्पृशति मनोभावं, किन्तु विष्णवेंति-जिएण देवाणु प्पिएहि भारह वासे, आदर्शेषु सर्वत्र भरतकृतप्रस्तावस्योल्लेखो वसमुवागया विज्जाहराइरायाणो तमणु- लभ्यते, यद्यपि आवश्यकचूर्णी जम्बूद्वीपजाणह महारायाभिसेयं करेमो। भरहोवि तं प्रज्ञप्तेरेव पाठ उद्धृतोस्ति, किन्तु तादृशः पाठो देवाइयाणं वयणमणुमण्णति। तेवि हट्टतुट्ठ
नादर्शषु क्वापि लभ्यते । एष वाचनाभेदोस्ति कयंजलिणो आभियोगिया देवा विणीयाए
अथवा उत्तरकालीन परिवर्तनमिति अनुसन्धा
नस्य विषयोस्ति। रायहाणीए उत्तरपुरथिमे दिलीभाए एगं महं
६. सं० पा० - इमेयारूवे जाव समुप्पज्जित्था । आभिसेयमंडवं विउव्वंति' न चास्य प्रकृत- ७. पुरिसगार (क,ख,स)। सूत्रणं सह विरोधः शङ्कनीयः तीर्थकृतां निष्क्र. ८. महारायाभिसेयं (अ,ब); महारायाभिसेएणं मणकाले लोकान्तिकदेवानामिव पुण्योत्कर्षात (क,ख,प,स); महयाभिसेएणं (त्रि) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org