SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए वा पडिसेहित्तए वा तहावि य णं तुब्भं पियट्टयाए भरहस्स रण्णो उवसग्गं करेमोत्तिक? तेसिं आवाडचिलायाणं अंतियाओ अवक्कमंति, अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहणंति', समोहणित्ता मेहाणीयं विउव्वं ति, विउन्वित्ता जेणेव भरहस्स रणो विजयखंधावारणिवेसे तेणेव उवागच्छंति, उवागच्छित्ता उप्पि विजयखंधावारणिवेसस्स खिप्पामेव पतणतणायंति, पतणतणायित्ता खिप्पामेव पविज्जुयायंति, पविज्जुयायित्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमेत्ताहि धाराहिं ओघमेघ सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था ॥ ११६. तए णं से भरहे राया उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओघमेघ सत्तरत्तं वासं वासमाणं पासइ, पसित्ता चम्मरयणं परामुसइ-तए णं तं सिरिवच्छसरिसरूवं' 'मुत्ततारद्धचंदचित्तं अयलमकंपं अभेज्जकवयं जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं, सणसत्तरसाइं सव्वधण्णाई जत्थ रोहंति एगदिवसेण वावियाई, वासं णाऊण चक्कवट्टिणा परामुठे दिव्वे चम्मरयणे दुवालसजोयणाई तिरियं पवित्थरइ तत्थ साहियाइं॥ ११७. तए णं से भरहे राया सखंधारबले चम्मरयणं दुरुहइ, दुरुहित्ता दिव्वं छत्तरयणं परामसइ-तए णं णवणउइसहस्सकंचणसलागपरिमंडियं महरिहं अओज्झं' णिव्वण-सुपसत्थ-विसिट्ठलट्ठ-कंचणसुपुट्ठदंडं मिउरायतवट्टलट्ठअरविंदकण्णिय-समाणरूवं वत्थिपएसे य पंजरविराइयं विविहभत्तिचित्तं मणि-मुत्त-पवाल-तत्ततवणिज्ज'-पंचवणियधोतरयणरूवरइयं रयणमिरीईसमोप्पणाकप्पकारमणुरंजिएल्लियं रायलच्छिचिधं अज्जुणसुवण्णपंडुरपच्चत्थुयपट्ठदेसभागं तहेव तवणिज्जपट्टधम्मतपरिगयं अहियसस्सिरीयं सारयरयणियरविमलपडिपुण्णचंदमण्डलसमाणरूवं परिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणं, सुरातववायवुट्ठिदोसाण य खयकरं, तवगुणेहिं लद्धगाहा अहयं बहुगुणदाणं, उऊण' विवरीयसुकयच्छायं । छत्तरयणं पहाणं सुदुल्लहं अप्पपुण्णाणं ॥१॥ पमाणराईण तवगुणाण फलेगदेसभाग, विमाणवासेवि दुल्लहतरं, वग्धारियमल्लदाम १. समोहणंति (अ, क, ख, प, ब, स)। २. सं० पा०-सिरिवच्छसरिसरूवं वेढो भाणियन्वो जाव दुवालस। ३. अयोज्झं (अ, ब); अउज्झं (क,ख,त्रि,प,स); अवोझ (आवश्यकचूणि पृ० १६७)। ४. मिदुगयतवट्ट (अ, ब, पुवृपा); मिदुरायंत (पुवपा)। ५. रत्त (अ, ब, पुवृपा) । ६. 'मरीईसमप्पणा (त्रि) 'मरीई (प); 'मरीइसमोवणा (पूव); तणुमरीइसमोवणा' (पुवृपा); °मरीइसमोप्पणा (पुवृपा)। ७. पंडर' (अ,क,ख,ब,स)। ८. पगीयवित्थडं (अ, ब, पूवपा); 'पगतीयवि त्थंड (क, ख) “पगतीइवित्थडं (स); पगति पवित्थडं (आवश्यकचूणि पृ० १९७)। ६. उदूण (अ, ख, ब); रिदूण (क, स)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy