SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ बीओ बक्खारो REE धाराहि ओघ मेघ सत्तरत्तं वासं वा सिरसइ, जेणं भरहरस वासस्स भूमीए वण्णं गंध रसं फासं च जणइस्सइ ॥ १४३. तंसि च णं खीरमेहंसि सत्तरत्तं णिवतितंसि समाणंसि, एत्थ णं घयमेहे णामं महामहे पाउ भविस्सइ - भरहापमाणमेत्ते आयामेणं, तदणुरुवं च णं विक्खंभ-वाहलेणं । तए णं से घय मेहे महामेहे खिप्पामेव पतणतणाइस्सई', 'पतणतणाइत्ता खिप्पामेव पविज्जुया इस्सइ, पविज्जुयाइत्ता खिप्पामेव जुग - मुसल मुट्टिप्पमाणमेत्ताहि धाराहि ओघमेघं सत्तरत्तं° वासं वासिस्सइ, जेणं भरहस्स वासरस भूमीए सिणेहभावं जण इस्सइ || १४४. तंसि च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि, एत्थ णं अमयमेहे णामं महामे हे पाउब्भविस्सइ - भरहृष्यमाणमेत्ते आयामेणं, तदणुरूवं च णं विक्खंभबाहल्लेणं । तए णं से अमयमे हे महामहे खिप्पामेव पतणतणाइस्सइ, पतणतणाइत्ता खिप्पामेव विज्जुयाइस्सइ, पविज्जुयाइत्ता खिप्पामेव जुग- मुसल- मुट्ठिप्पमाणमेत्ताहिं धाराहि ओघमेघं सत्तरत्तं° वासं वासिस्सइ, जेण भरहे वासे रुक्ख गुच्छ - गुम्म-लय- वल्लि तण पव्वगहरित - ओस हि - पवालंकुरमाईए तणवणस्सइकाइए जणइस्सइ || १४५. तंसि च णं अमयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि, एत्थ णं रसमेहे णामं महा मेहे पाउभविस्सइ - भरहप्पमाणमेत्ते आयामेणं' ' तदणुरूवं च णं विक्खंभ- बाहल्लेणं । तणं से रस मे महा मेहे खिप्पामेव पतणतणाइस्सइ, पतणतणाइत्ता खिप्पामेव पविज्जुयाइसइ, पविज्जुयाइत्ता खिप्पामेव जुग मुसल - मुट्ठिप्पमाणमेत्ताहि धाराहिं ओघमेघं सत्तरत्तं वासं वासिस्सइ, जेणं तेसि बहूणं रुक्ख गुच्छ - गुम्म-लय- वल्लि तण-पव्वग हरितओसहि-पवालंकुरमादीणं तित्त- कडुय कसाय अंबिल - महुरे पंचविहे रसविसेसे इस । तणं भर हे वासे भविस्सइ परूढरुक्ख गुच्छ गुम्म-लय- वल्लि-तण-पव्वग-हरिय-ओसहिए, उवचियतय- पत्त - पवालंकुर - पुप्फ-फलसमुइए सुहोवभोगे यावि भविस्सइ ॥ १४६. तए णं ते मणुया भरहं वासं परुढरुक्ख गुच्छ गुम्म-लय- वल्लि-तण-पव्वय-हरियओसहीयं उवचियतय- पत्त-पबालंकुर - पुष्प फलसमुइयं सुहोवभोगं जायं चावि पासिहिंति, पासित्ता बिलेहितो णिद्वाइस्संति. णिद्धाइत्ता हट्टतुट्ठा अण्णमण्णं सद्दाबिस्संति, सद्दावित्ता एवं वदिस्संति - जाते णं देवाणुप्पिया ! भरहे वासे परूढरुख-गुच्छ गुम्म-लय- वल्लि-तणपव्वय - हरिय' - ओसहीए उवचियतय पत्त-पवालंकुर - पुप्फ-फलसमुइए सुहोवभोगे, तं जेणं देवाप्पिया ! अम्हं केइ अज्जप्पभिइअसुभं कुणिमं आहारं आहारिस्सइ, से णं अणेगा हिं छायाहि वज्जणिज्जेत्तिकट्टु संठिति ठवेस्संति, ठवेत्ता भरहे वासे सुहंसुहेणं अभिरममाणाअभिरमाणा विहरिस्सति ॥ १. सं० पा० पतणतणा इस्सइ जाव वासं । २. सं० पा० आया मेणं जाव वासं । ३. सं० पा० आवामेण जाव वासं । ४. पालिपल्लवंकुर (अ, ब ) ; पवालपल्लवंकुर (क, ख, त्रि, स, वृ, शावृ); पवालपल्लवांकुरु Jain Education International (ख) अग्रेपि । ५. वावि (अ, क,ख, त्रि,ब,स) । ६. सं० पा० - हरिय जाव सुहोवभोगे । ७. ववचिद् 'वर्ज' इति सूत्रपाठेतु वय वर्जनीय इत्यर्थः (शाबु) । For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy