________________
३६०
जंबुद्दीपण
चुए चइता गब्भं वक्ते, उत्तरासाढाहिं जाए, उत्तरासाढाहिं रायाभिसेयं पत्ते, उत्तरा - साढाहि मुंडे भत्ता अगाराओ' अणगारियं पव्वइए, उत्तरासाढाहि अनंते' अणुत्तरे णिव्वाघाए णिरावरणे कसिणं पडिपुण्णे केवलवरताणदंसणे समुप्पन्ने, अभीइणा परिणि ॥
८६- उसभे णं अरहा कोसलिए वज्जरिसहनारायसंघयणे समचउरंससंठाणसंठिए पंच धणुसयाई उड्ढं उच्चत्तेणं होत्था ||
८७. उसमे णं अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झावसित्ता', पुव्वसयहस्साइं रज्जवासमज्झावसित्ता, तेसीइं पुव्वसयसहस्साइं अगारवास मज्झावसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥
८८. उसमे णं अरहा कोसलिए एगं वाससहस्सं छउमत्थपरियायं पाउणित्ता, एगं पुव्वसय सहस्सं वाससहस्सूणं * केवलिपरियायं पाउणित्ता, एगं पुव्वसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउ णित्ता, चउरासीइं पुव्वसय सहस्साइं सव्वाउयं पालइत्ता जेसे हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स तेरसीपक्खेणं दसह अणगारसहरसेहिं सद्धि संपरिवुडे अट्ठावयसेलसिहरंसि चोदसमेणं भत्तेणं अपाणएणं संपलियंकणिसणे पुव्वण्हकालसमयंसि अभीइणा णक्खत्तेणं जोगमुवागएणं सुसमद्समाए समाए गुणणतीहि पक्खेहि सेसेहि कालगए वीइक्कते समुज्जाए छिण्णजाइ-जरा-मरणबंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुडे' सव्वदुक्खप्पी ||
८६. जं समयं च णं उसमे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरा-मरण-बंधणे सिद्धे बुद्धे मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे, तं समयं च णं सक्कर देविंदस्स देवरण्णो आसणे चलिए ||
९०. तणं से सक्के देविदे देवराया आसणं चलियं पासइ, पासित्ता ओहिं पउंजइ, परंजित्ता भयवं तित्थयरं ओहिणा आभोएइ, आभोएत्ता एवं वयासी- परिणिव्वुए खलु बुदी भर वासे उसके अरहा कोसलिए, तं जीयमेयं तीयपच्चप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं तित्थगराणं परिनिव्वाणमहिम करेत्तए, तं गच्छामि णं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्ति कट्टु एवं वंदइ णमंसइ, वंदित्ता णमंसित्ता चउरासीईए सामाणिय साहस्सीहि, तायत्तीसाए तावत्तीसएहिं,' चउहिं लोगपाले हिं" • अहि अग्गमहिसीहि सपरिवाराहि तिहिं परिसाहि सतह अणिएहि सतह अणियाहिवईहि चउहिं चउरासीईहिं आयरक्खदेवसाहस्सीहि, अण्णेहि य बहूह सोहम्मकप्पवासीहि मणिएहिं देवेहि देवीहि यसद्धि संपरिवुडे ताए उक्किट्ठाए" तुरियाए चवलाए चंडाए
१. आकाराओ ( ब ) ।
२. सं० पा०-- अणते जाव समुत्पन्ने ।
३. ज्वसित्ता (खत्रि, प, स ) सर्वत्र ।
४. स्सूण ( अ, क, ख, ब, स ) ।
५.
उतिहिं ( अ, ब ) ; ६. × ( अ, ब ) ।
Jain Education International
उएहिं (त्रि, प ) ।
७. सं० पा० -वीइक्कंते जाव सव्वदुक्खप्पहीणे ।
८. जीवमेतं ( अ, ब ) |
६. तायत्तीस एहिं (त्रि, प, स ) ।
१०. सं० पा० - लोगपालेहिं जाव चउहि ।
११. सं० पा० - उक्किट्ठाए जाव तिरियमसंखे
जाणं ।
For Private & Personal Use Only
www.jainelibrary.org