SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ जबुद्दीवपण्णत्ती अच्छे रगपेच्छणिज्जाओ पासाईयाओ' 'दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ ।। १६. ते णं मणुया ओहस्सरा हंसस्सरा कोंचस्सरा गंदिस्सरा णंदिघोसा सीहस्सरा सीहघोसा' सूसरा सूसरणिग्घोसा छायाउज्जोवियंगमंगा वज्जरिसहनारायसंघयणा समचउरंससंठाणसंठिया छवि-णिरातका अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणिपोसपिट्ठ-तरोरुपरिणया छद्धणुसहस्समूसिया। तेसि णं मणुयाणं बे छप्पण्णा पिट्टिकरंडकसया' पण्णत्ता समणाउसो ! पउमुप्पलगंधसरिसणीसाससुरभिवयणा । ते णं मण्या पगइ उवसंता' पगइपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीया अप्पिच्छा असण्णिहिसंचया विडिमंतरपरिवसणा जहिच्छियकामकामिणो 'पुढवीपुप्फफलाहारा णं ते मणुया पण्णत्ता समणाउसो" ! ॥ १७. तीसे णं भंते ! पूढवीए केरिसए आसाए पण्णत्ते ? गोयमा ! से जहाणामए गलेइ वा खंडेइ वा सक्कराइ वा मच्छंडियाइ वा पप्पडमोयएइ वा भिसेइ वा पृष्फत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासियाइ वा आदंसियाइ वा आगासफलोवमाइ वा उग्गाइ वा अणोवमाइ वा', भवे एयारूवे? णो इणठे समठे। सा णं पुढवी इत्तो इट्टतरिया चेव 'कंततरिया चेव पियतरिया चेव मणुण्णतरिया चेव मणमतरिया चेव आसाएणं पण्णत्ता ।। १८. तेसि णं भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते ? गोयमा ! से जहाणामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिप्फन्ने वण्णेषुववेए गंधेणुववेए रसेणुववेए°फासेणुववेए आसायणिज्जे विसायणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे" सविदिअगायपल्हायणिज्जे, भवे एयारूवे ? णो इणठे समठे। तेसि णं पुप्फफलाणं एत्तो इतराए चेव कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणामतराए चेव आसाए पण्णत्ते ॥ १६. ते णं भंते ! मणुया तमाहारमाहारेत्ता कहिं वसहि उति ? गोयमा ! रुक्ख १. सं० पा०.-पासाईयाओ जाव पडिरूवाओ। दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थं २. जीवाभिगमादौ दुन्दुभिस्वरा मजुस्वरा मजु- जीवाभिगमादिभ्यो लिख्यते- तेसि ण घोषा इत्यपि दृश्यते (पुवृ)। भंते ! मणुआणं केवइकालस्स आहारट्ठे ३. पिद्वित० (अ, त्रि, ब); पिट्ठ० (क, ख); समुप्पज्जइ ? गोयमा ! अट्ठमभत्तस्स आहापृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरंडकशते रठे समुप्पज्जइ, पुढवी पुप्फफलाहारा णं ते मणुआ पण्णत्ता समणाउसो ! (शाव) । ६. वा इमेए अज्झोववणाए (अ,क,ख,त्रि,प,ब,स); ४. पगइभद्दगा पगइउवसंता (त्रि, स, पुवृ, हीव)। द्रष्टव्यम्- जीवा० ३१६०१, पण्ण० १७.१३५। ५. उपाध्यायशान्तिचन्द्रेण प्रमेयरत्नमञ्जूषायां ७. सं०पा० इतरियाचेवजावमणामतरिया। अस्मिन् विषये एका टिप्पणी कृतास्ति-अत्र च ८. सं० पा०-वण्णेषुववेए जाव फासेणुववेए। जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारा- ६.x (अ, क. ख, त्रि, प, ब)। र्थप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण १०. १०. X (ब)। (ब टित सम्भाव्यते, अवोत्तरत्र द्वितीयतृतीया- ११. विग्घणिज्जे (ब)। रकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् १२. सं० पा०-इद्वैतराए चेव जाव आसाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy