SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३६८ जंबुद्दीवपण्णत्ती खंडप्पवायकूडस्स पुरथिमेणं सिद्धायतणकूडस्स पच्चत्थिमेणं, एत्थ णं वेयड्डपव्वए दाहिणड्डभरहकूडे णामं कूडे पण्णत्ते, सिद्धायतणकूडप्पमाणसरिसे जाव' ४२. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायव.सए पण्णत्ते-कोसं उड्ढं उच्चत्तेणं, अद्धकोसं विवखंभेणं अब्भुग्गयमूसियपहसिए जाव' पासाईए दरिसणिज्जे अभिरूवे पडिरूवे॥ ४३. तस्स णं पासायवडेंसगस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिया पण्णत्ता-पंच धणुसयाइं आयामविक्खंभेणं, अड्डाइज्जाहिं धणुसयाई बाहल्लेणं, सव्वमणिमई॥ ४४. तीसे णं मणिपेढियाए उप्पि सीहासणे पण्णत्ते, सीहासणं सपरिवारं भाणियवं॥ ४५. से केणद्वैणं भंते ! एवं वुच्चइ-दाहिणड्डभरहकूडे दाहिणड्डभरहकूडे ? गोयमा ! दाहिणड्डभरहकूडे णं दाहिणड्ढभरहे णामं देवे महिड्डीए जाव' पलिओवमदिईए परिवसइ । से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गम हिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं दाहिणड्भरहकूडस्स दाहिणड्ढाए रायहाणीए, अण्णेसिं च बहूणं देवाण य देवीण य • आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयायनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरई॥ ४६. कहि णं भंते ! दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णत्ता ? गोयमा ! मंदरस्स पव्वतस्स दक्खिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता 'अण्णं जंबूहीवं दीवं दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्डभरहा णामं रायहाणी भाणिअव्वा, जहा" विजयस्स देवस्स। एवं सव्व कूडा णेयव्वा जावर वेसमणकूडे परोप्परं पुरथिम-पच्चत्थिमेणं, इमेसि वण्णावासे गाहा मज्झे वेयड्स्स उ, कणयमया तिण्णि होंति कूडा उ । सेसा पव्वयकूडा, सव्वे रयणामया होंति ॥१॥ १. जं० ११३५,३६ । धान्या इति (शावृ)। २. जं० ४४८ । ८. सं० पा०-देवीण य जाव विहरइ । ३. सर्वात्मना रत्नमयी अच्छेत्यादि प्राग्वत् ६. अत्र सूत्रेऽश्यमानमपि से तेणठेण' मित्यादि _ (पुवृ)। सूत्रं स्वयं ज्ञेयम् (शावृ)। ४. X (क,ख,त्रि,प,स)। १०. अण्णं जंबुद्दीवे दीवे (अ,क,ख,ब,स); अयण्णं ५. जी० ३.३०९-३११, ३३७-३४३ । जंबुद्दीवं दीवं (त्रि); अण्णंमि जंबुद्दीवे दीवे ६. जं० १।२४। (जी० ३.३४६)। ७. दक्षिणार्द्धया इति पदैकदेशे पदसमुदायोपचारात्, ११. जी० ३।३४६-५६३ । पाठान्तरानुसाराद् वा दक्षिणा भरताया राज- १२. जं० ११३४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy