________________
पढमो वक्खारो
३६३ सत्तछावठे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥
२१. दाहिणभरहस्स णं भंते ! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! बहसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए--आलिंगपुक्खरेइ वा जाव' 'णाणाविहपंचवण्णेहि मणीहिं तणेहि य" उवसोभिए, तं जहा-कित्तिमेहि चेव अकित्तिमेहि चेव॥
२२. दाहिणड्डभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! ते णं मणुया बहुसंघयणा बहुसंठाणा बहुउच्चत्तपज्जवा बहुआउपज्जवा वहुई वासाइं आउं पालेंति, पालेत्ता अप्पेगइया णिरयगामी, अप्पेगइया तिरियगामी, अप्पेगइया मणयगामी, अप्पेगइया देवगामी, अप्पेगइया सिझंति बुझंति मुच्चंति परिणिव्वंति' सव्वदुक्खाणमंतं करेंति ।।
२३. कहि णं भंते ! जंबुद्दीवे दीवे भरहे वासे वेयड्ढे णामं पव्वए पण्णत्ते ? गोयमा ! उत्तरद्धभरहवासस्स दाहिणेणं, दाहिणड्डभरहवासस्स उत्तरेणं, 'पुरथिमलवणसमूहस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं", एत्थ णं जंबुद्दीवे दीवे भरहे वासे वेयड्ढे णामं पव्वए पण्णत्ते-पाईणपडीणायए" उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढेंपुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुठे, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुठे, पणवीसं जोयणाई उद्धं उच्चत्तेणं, छस्सकोसाइं जोयणाई उन्वेहेणं, पण्णासं जोयणाई विक्खंभेणं। तस्स बाहा पुरथिम-पच्चत्थिमेणं चत्तारि अट्रासीए जोयणसए सोलस य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं पण्णत्ता । तस्स जीवा उत्तरेणं पाइणपडीणायया' दुहा लवणसमुदं पुट्ठा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा, पच्चत्थिमिल्लाए कोडोए पच्चत्थिमिल्लं लवणसमुहं पटा, दस जोयणसहस्साइं सत्त य वीसे जोयणसए दुवालस य एगणवीसइभागे जोयणस्स आयामेणं। तीसे धणुपट्ठ° दाहिणणं दस जोयणसहस्साइं सत्त य तेयाले जोयणसए पण्णरस य एगणवीसइभागे जोयणस्स परिक्खेवेणं, रुयगसंठाणसंठिए सव्वरययामए" अच्छे सण्हे लण्हे
१. जी० ३।२७५। २. णाणामणिपंचवण्णेहिं तणेहिं मणीहि य (अ, क,ख,त्रि,ब); नानाप्रकारपञ्चवणमणिभिश्- चोपशोभितः (पूर्व); यत्तु क्वचिद् 'नाणाम- णिवणेहि' त्तिपाठः स चाशुद्धः सम्भाव्यते, जीवाभिगमादौ व्याख्यातपाठस्यैव दर्शनात (हीवृ)। ३. कत्तिमेहिं (त्रि)। ४. परिनिव्वायंति (क,ख,त्रि,प); 'परिनिर्वान्ति' वृत्तित्रयेपि स्वीकृतपाठस्य संस्कृतरूपं दृश्यते ।
५. 'प' प्रति विहाय शेषादर्शेष 'लवणपच्चत्थिमेणं
लवणपुरत्थिमेणं' इति संक्षिप्तरूपं विद्यते । ६. भारहे (अ,क,ख,त्रि,स)। ७. पातीणपडियायते (अ,त्रि) । ८. छच्च कोसाई (प)। ९. पाईणपडियायता (अ,त्रि)। १०. धणुवट्ठ (अ); धणुपुट्ठ (ख) । ११. सव्वरयणामए (अ,ख,त्रि); एष पाठोशुद्धः
प्रतिभाति वृत्तित्रयेपि 'रजतमयः' इति व्याख्यातत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org