________________
छठ्ठे वक्कतिपयं
१४५
हितो व ते डिसेयव्वा । एवं जहेव गेवेज्जगदेवा तहेव अणुत्तरोववाइया वि, णवरं - इमं णाणत्तं - संजया चेव ।
जदि संजतसम्मद्दि पिज्जत्तसंखेज्जवासाउयकम्मभूमगगब्भवव कंतियमणुस्से हिंतो उववज्जंति किं मत्त संजतसम्मद्दिट्ठपज्जत्तएहिंतो अपमत्तसंजते हितो उववज्जंति ? गोयमा ! अपमत्तसंजएहिंतो उववज्जंति नो पमत्तसंजएहिंतो उववज्जंति ।
जदि अपमत्तसंजए हिंतो उववज्जंति किं इड्डिपत्तअपमत्तसंजते हितो उववज्जंति ? अणिड्डित्तअपमत्तसंजते हितो उववज्जंति ? गोयमा ! दोहितो वि उववज्जंति ॥ उणादारं
उणावं उववाय-पदं
६६. नेरइया णं भंते ! अनंतरं उव्वट्टित्ता कहिं गच्छति ? कहि उववज्जंति ? किं नेरइएस उववज्जंति ? तिरिक्खजोणिएसु उववज्जंति ? मणुस्सेसु उववज्जंति ? देवेसु उववज्जति ? गोयमा ! णो ने रइएसु उववज्जंति, तिरिक्खजोगिएसु उववज्जंति, मणुस्से उववज्जंति, नो देवेसु उववज्जति ॥
१००. जदि तिरिक्खजोणिएसु उववज्जंति किं एगिंदियतिरिक्खजोगिएसु जाव पंचेंदियतिरिक्खजोणिएसु उववज्जंति ? गोयमा ! नो एगिदिएसु जाव नो चउरिदिएसु उववज्जंति, 'पंचेंदिएसु उववज्जंति" । एवं जेहिंतो उववाओ भणितो' तेसु उव्वट्टणा वि भाणितव्वा, नवरं - सम्मुच्छिमेसु ण उववज्जंति । एवं सव्वपुढवीसु भाणितव्वं, नवरं - अहे - सत्तमाओ मणुस्सेसु ण उववज्जंति ॥
१०१. असुरकुमारा णं भंते! अनंतरं उव्वट्टित्ता कहि गच्छंति ? कहि उववज्जंति ? किं नेरइएस उववज्जंति जाव देवेसु उववज्जंति ? गोयमा ! नो नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जंति, मणुस्सेसु उववज्जंति, नो देवेसु उववज्जंति ॥
१०२. जदि तिरिक्खजोणिएसु उववज्जति किं एगिदियतिरिक्खजोगिएसु जाव पंचेंदियतिरिक्खजोगिएसु उववज्जंति ? गोयमा ! एगिदियतिरिक्खजोगिएसु उववज्जंति, नो इंदिए जाव नो चउरिदिएसु उववज्जंति, पंचेंदियतिरिक्खजोणिएसु उववज्जंति । जदि एगिदिए उववज्जंति किं पुढविकाइयएगिदिएसु जाव वणस्सइकाइयएगिदिए सु उववज्जंति ? गोयमा ! पुढविकाइयएगिदिएसु वि आउकाइयएगिदिएसु वि उववज्जंति, नो ते उकाइए नो वाउकाइएसु उववज्जंति, वणस्सइकाइएस उववज्जति ।
दि पुढविकाइए उववज्जंति किं सुहुमपुढविकाइएसु उववज्जंति ? बादरपुढविकाइए उववज्जति ? गोयमा ! 'बादरपुढविकाइएस उववज्जंति, नो सुहुमपुढविकाइएसु" । जदि बादरपुढविकाइएसु उववज्जंति किं पज्जत्तगवादरपुढविकाइएसु उववज्जंति ? अपज्जत्तगवायरपुढविकाइएसु उववज्जंति ? गोयमा ! पज्जत्तएसु उववज्जंति, नो अपज्जत्तएसु । एवं आउ-वणस्सती विभाणितव्वं ।
१. X ( क, ख, घ) 1
२. प० ६।७१ ।
३. नो सुहुमपुढविकाइएसु उवव० बादरपुढवि
Jain Education International
काइएसु उववज्जति ( क ) ।
४. प० ६।१०० ।
For Private & Personal Use Only
www.jainelibrary.org