________________
छठें वक्कंतिपयं
१४३
उववज्जति ? गोयमा ! चंदविमाणजोइसियदेवेहितो वि जाव ताराविमाणजोइसियदेवेहितो वि उववज्जति ।
जदि वेमाणियदेवेहितो उववज्जति किं कप्पोवगवेमाणियदेवेहितो उववज्जति ? कप्पातीतगवेमाणियदेवेहितो ववज्जति ? गोयमा ! कप्पोवगवेमाणियदेवेहितो उववज्जंति, नो कप्पातीतगवेमाणियदेवेहितो' उववज्जति। जदि कप्पोवगवेमाणियदेवेहितो उववज्जति किं सोहम्मेहितो जाव अच्चुएहितो उववज्जति ? गोयमा ! सोहम्मीसाणेहितो उववज्जंति, नो सणंकुमार जाव अच्चुए हितो उववज्जति ॥
८६. एवं आउक्काइया वि । एवं तेउ-वाऊ वि, नवरं-देववज्जहितो उववज्जति । वणस्सइकाइया जहा पुढविकाइया। बेइंदिय-तेइंदिय-चउरेंदिया एते जहा तेउ-वाऊ देववज्जेहिंतो भाणितव्वा ॥
८७. पंचेंदियतिरिक्खजोणिया णं भंते ! कतोहितो उववज्जति ? कि नेरइएहितो उववज्जति जाव देवेहितो उववज्जति ? गोयमा ! नेरइएहितो वि तिरिक्खजोणिएहितो वि मणूसे हितो वि देवेहितो वि उववज्जति ।।
८८. जदि नेरइएहितो उववज्जति कि रयणप्पभापुढविनेरइएहितो उववज्जति जाव अहेसत्तमापुढविनेरइएहितो उववज्जति ? गोयमा ! रयणप्पभापुढविनेरइएहितो वि जाव अहेसत्तमापुढविनेरइएहितो वि उववति ॥
८६. जदि तिरिक्खजोणिएहितो उववज्जति किं एगिदिएहितो उववज्जति जाव पंचेंदिएहितो उववज्जति ? गोयमा ! एगिदिएहितो वि जाव पंचेंदिएहितो वि उववज्जति ।
जदि एगिदिएहिंतो उववज्जति किं पुढविकाइएहितो उववज्जति ? एवं जहा पुढविकाइयाणं उववाओ भणितो तहेव एएसि पि भाणितव्वो, नवरं-देवेहितो जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववज्जंति, नो आणयकप्पोवगवेमाणियदेवेहितो जाव अच्चुएहितो' उववज्जति ॥
६०. मणुस्सा णं भंते ! कतोहितो उववज्जति ? किं नेरइएहितो जाव देवेहितो उववज्जति ? गोयमा ! नेरइएहितो वि उववज्जति जाव देवेहितो वि उववज्जति ।।
६१. जदि नेरइएहितो उववजंति किं रयणप्पभापुढविनेरइएहितो जाव अहेसत्तमापूढविनेरइएहितो उववज्जति ? गोयमा ! रतणप्पभापुढविनेरइएहितो वि जाव तमापुढविनेरइएहितो वि उववज्जंति, नो अहेसत्तमापुढविनेरइएहितो उववज्जंति ॥
६२. जदि तिरिक्खजोणिएहितो उववज्जति किं एगिदियतिरिक्खजोणिएहितो उववज्जति ? एवं जेहितो पंचेंदियतिरिक्खजोणियाणं उववाओ भणितो तेहितो मणुस्साण वि णिरवसेसो भाणितव्वो, नवरं- अहेसत्तमापुढविनेरइय-तेउ-वाउकाइएहितो ण उववज्जति । सव्वदेवेहितो वि उववज्जावेयव्वा' जाव कप्पातीतगवेमाणिय-सव्वसिद्धदेवेहितो वि उववज्जावेयव्वा ॥
____६३. वाणमंतरदेवा णं भंते ! कओहिंतो उववज्जति ? किं नेरइएहितो जाव देवेहितो १. कप्पातीतवे (क,घ) ।
३. उववाओ कायव्वो (ग)। २. °हिंतो वि (क,ख,ग) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org