________________
पण्णवणासुत्तं
उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं णिच्चं भीता णिच्चं तत्था णिच्चं तसिता णिच्चं उव्विग्गा णिच्चं परममसुहं संबद्धं णरगभयं पच्चणुभवमाणा विहरंति ॥
२६, कहिणं भंते ! तमप्पभापुढविनेरइयाणं' पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! 'तमप्पभाए पुढवीए सोल सुत्तरजोयणसतसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हिट्ठा वेगं जोयणसहस्सं वज्जेत्ता मज्झे चोद्दसुत्तरे जोयणसतसहस्से, एत्थ णं तमप्पभापुढविनेरइयाणं एगे पंचूणे णरगावाससतसहस्से हवंतीति' मक्खातं । ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिता निच्चंधयारतमसा ववगयगह-चंदसूर-नक्खत्तजोइसप्पहा मेद-वसा-पूय-रुहिर-मंसचिखिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेदणाओ, एत्थ णं तमप्पभापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । तत्थ णं बहवे तमप्पभापुढविणेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! ते णं णिच्च भीता णिच्चं तत्था णिच्चं तसिया णिच्चं उद्विग्गा णिच्चं परममसूहं संबद्ध नरगभयं पच्चणभवमाणा विहरंति ॥
२७. कहि णं भंते ! तमतमापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! तमतमाए पुढवीए अट्ठोत्तरजोयणसयसहस्सबाहल्लाए उवरिं अद्धतेवण्णं जोयणसहस्साइं ओगाहित्ता हिट्ठा वि अद्धतेवण्णं जोयणसहस्साइं वज्जेत्ता मज्झे तिसुजोयणसहस्सेसु, एत्थ णं तमतमापुढविनेरइयाणं पज्जत्तापज्जत्ताणं पंचदिसिं पंच अणुत्तरा महइमहालया महाणिरया पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अपइट्ठाणे । ते णं णरगा अंतो वट्टा वाहिं चउरंसा अहे खुरप्पसंठाणसंठिता निच्चंधयारतमसा ववगयगहचंद-सूर-नक्खत्तजोइसपहा मेद-वसा-पूय-रुहिर-मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा' कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढविनेरइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। तत्थ णं बहवे तमतमापढविनेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता समणाउसो! ते णं णिच्च भीता णिच्चं तत्था णिच्चं तसिया णिच्चं उव्विग्गा णिच्चं परममसुहं संवद्ध णरगभयं पच्चणुभवमाणा विहरंति । संगहणी-गाहा
आसीतं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं, अछुत्तरमेव हिट्ठिमिया ।।१।।
१. तमा° (क,ख,ग,घ)।
५. तिसुत्तर (ख)। २. तमाए पुढवीए (क,ग,घ); तमापुढवीए (ख)। ६. दुब्भिगंधा नो काउअगणिवण्णाभा (ख) । ३. अत्र बहुवचनं प्रवाहपाति दृश्यते ।
७. होति (ख,ग,घ)। ४. दुब्भिगंधा नो काउअगणिवण्णाभा (ख)। ८. हिट्ठिमया (पु)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org