________________
१२
ओवाइयं
वयणा सिंगारागार - चारुवेसा संगय-गय- हसिय- भणिय 'विहिय-[चिट्ठिय' ?"] विलाससललिय-संलाव- णिउण-जुत्तोवयार-कुसला' 'सुंदरथण - जघण- वयण-कर-चरण- नयणलावण्ण विलास कलिया" पासादीया दरिसणिज्जा अभिरुवा पडिरूवा कोणिएण रण्णा भिसारपुत्ते 'सद्धि अणुरत्ता अविरत्ता इट्ठे सह-फरिस - रस- रूव-गंधे पंचविहे माणुस्साए कामभोए पच्चणुभवमाणी' विहरइ ॥ पवित्ति-वाउय-पदं
१६. तस्स णं कोणियस्स' रण्णो एक्के पुरिसे विउल-कय-वित्तिए भगवओ पवित्तिवाउ भगवओ तद्देवसियं पवित्त णिवेदेइ ||
१७. तस्स णं पुरिसस्स बहवे अण्णे पुरिसा दिण्ण- भति-भत्त-वेयणा' भगवओ पवित्तिवाउया भगवओ तद्देवसियं पवित्त णिवेदेति ॥
सालाए
१८. तेणं कालेणं तेणं समएणं कोणिए राया भिभसारपुत्ते' बाहिरियाए उवट्ठाणअणे गगणणायग-दंडणायग" - राईसर- तलवर - माडंबिय - कोडुंबिय " -मंति- महामंतिगणग-दोवारिय-अमच्च - चेड - पीढमद्द - नगर-निगम - सेट्ठि - सेणावइ- सत्थवाह- दूय- संधिवालसद्धि संपरिवुडे विहरs || महावीर - वण्णग-पदं
१६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे
'कुंडलुल्लि हियगंडलेहा' इति पाठ: पश्चात् वर्तते ।
१. वृत्तिकृता विहितं चेष्टितम्' इति व्याख्यातम् । ५१ सूत्रस्य वाचनान्तरे 'चेट्टिय' इति पदमुपलभ्यते । रायपसेणइयवत्ती ( पृ० २६ ) समुद्धृते पाठेपि 'चेट्ठिय' इति पदं दृश्यते, सम्भाव्यते अत्रापि प्राचीनलिप्यां विद्यमानं 'चिट्ठिय' इति पदं अर्वाचीन लिप्यां 'विहिय' मिति रूपे प्रावर्तितमभूत् ।
२. कुसला बिबोट्ठी ( क ) । ३. X ( क, ख, ग, वृ);
क्वचिदिदमन्यद्
दृश्यते - सुंदरथण - जघण वयण - कर-चरणनयण - लावणविलासकलिया ( वृ ) । ४. दशाश्रुतस्कंधस्य दशम्या दशाया द्वितीय सूत्रस्य व्याख्यायां वृत्तिकृता भिन्नपद्धतिकः पाठ: समुद्धृतः -- तस्य देवी समस्तान्तःपुरप्रधाना भार्या सकलगुणसमन्विता चेल्लणा नाम्नी तस्या वर्णको यथा औपपातिकनाम्नि ग्रंथेऽभिहितस्तथाभिधातव्यः, स चायं -
Jain Education International
'सुकुमालपाणिपाया अहीण पडिपुणपंचेंद्रिय - सरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजाय सव्वंगसुंदरगा' इत्यादि वर्णको वाच्यः जावत्ति यावत्करणात् 'चेल्लणाए सद्धि अणुरते अविरते इट्ठे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरई' इति पदकदम्बकपरिग्रहः विस्तरव्याख्या तूपपातिकानुसारेण वाच्या नेह विस्तरभिया प्रतन्यते । किन्तु चेल्लणायाः वर्णने नैष पाठः सङ्गच्छते । 'सेणिएणं सद्धि अणुरत्ता अविरत्ता' इत्यादिपाठपद्धतिः समीचीना भवेत् ।
५. X (वृ) ।
६. पच्चणुब्भवमाणी (क, ग) ।
७. कुणियस्स ( क, ख ) ।
८. वेदा (क) 1
६. भंभसारपुत्ते ( क ); भिभिसारपुत्ते ( वृ) | १०. X ( क, ख, ग ) ।
११. कोडंबिय (क, ख, ग ) ।
For Private & Personal Use Only
www.jainelibrary.org