SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६६ At one stage Jīyābhigama cürņi has also been mentioned. Vịtti contains 3700 ślokas :pratyakşaragañanāto granthamānam viniścitam / saptatrimśacchatānyatra ślokānām sarvasamkhyayā // At the very outset, the commentator remembers Lord Mahāvīra reverentially and with guru's permission proceeds with the commentary on the Rājapraśniya sutra : prañamata vīrajineśvaracaranayugam paramapāțalacchāyam / adharikstanatavāsavamukuțasthitaratnarucicakram // rājapraśniyamaha vivịnomi yathā'gamam guruniyogāt / tatra ca śaktimaśaktim guravo jānanti kā cintā // At the end, the commentator prays for the victory of his preceptor as also attainment of knowledge for the reader : adharikstacintāmaņi-kalpalatā-kāmadhenu-māhātmyāḥ / vijayantāṁ gurupādāḥ vimalikệtaśışyamativibhavāḥ // rājapraśniyamidam gambhirärtham vivļņvatā kuśalam yadavāpi malayagiriņā sādhujanastena bhavatu krti |1|| jīvåbhigamamulaţikākāreņa-āvarttanapithikā yat rendrakilako bhavati sti. (c) Ibid, page 159 : āha ca jīvābhigamamülatīkākst-kūto mādabhāgah ucсhayaḥ śikharam iti. äha ca-jīväbhigamamūlaţikākst-ankamayah pakşāstadekadeśabhūtā evam paksa bāhavo'pi drstavyā iti. (d) Ibid, p. 160: uktanca jivābhigamamülatīkākārena ohadapi hāragrahanam ? mabat kşullakam ca punchani' iti. (e) Ibid, p. 161 : äha ca jivābhigamamūlațīkākļi-naisedhiki nişidanasthanam iti. (f) Ibid. p. 168 : āha ca jīvābhigamamulațīkākārah-prakanthau pithaviśeşi iti. (g) loid, p. 169: uktañ ca jīvābhigamamülaţikāyām--prāsādāvatamsakau prāsādaviśeşau iti. (h) Ibid, p. 176: uktañ ca jīvābhigamamülatīkāyām-manogulikā nāma pithikā iti. (i) Ibid, p. 177: uktañ ca jīvābhigamamulaţikākāreņa--haya kanthau-hayakanthapramānau ratnaviś sau evam sarve'pi kanthă vacyā iti. () Ibik, p. 180: uktañ ca jivābhigamamūlaţikāyām--tailasamudgakau sugandhitailādhārau. (k) Ibid, p. 189: jivābhigamamulaţikāyāmapi (46)-uppittham śvāsayuktam iti. (1) Ibid, p. 195: uktañ ca jīvābhigamamulaţikāyām-dagamandapāh-sphātikā mandapā iti. (m) Ibid, p. 226: jivābhigamamülaţikākārah-bibboyaņā- upadhānakāpyucyante iti, . For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy