________________
भंजियाओ वालरूवए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छ २ ता तहेब सीहासणे च मणिपेढियं च सेसं तहेव आपयणसरिसं जाव पुरत्थिमिल्ला नंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ २ त्ता जहा अभिसेयसभा तहेव सव्वं जेणेव ववसायसभा तेणेव उवागच्छइ २ ता तहेव लोमहत्ययं परामुसइ पोत्थयरयणे लोमहत्यएणं पमज्जइ २ ता दिव्वाए दगधाराए अग्गेहि वरेहिय गंधेहि मल्लेहि य अच्चेइ २ ता मणिपेढियं सीहासणेच सेसं तं चैव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छ २ त्ता तोरणे य तिसोवाणं य सालिभंजियाओ य बालरूवए य तहेव ।
दाहिणिले दारे पण्यथिमिल्ला भती उत्तरिल्ले दारे तं चैव पुरथिमिल्ले दारे तं चेव
दिव्वेहिं जाव अभोववणे
दुपय जाव सिरीसिवाणं
दुहाकालिए वा जाय संवेज्जहा
दुहाफालिसिया जोति
देवसयणिज्जे तं चेव देवा जाव अम्भणण्णायमेवं विडि जान दिव्वं
देवी जाव देवाणुभागे
देवे जाव पच्चपिणंति
धम्मfत्वकार्य जाव णो
धम्मिए जाव विहराहि
धम्मिया जाव वित्ति
नमंस जाव जुवासे नम॑सामि जाव पज्जुवासामि नमसिस्संति जाव पज्जुवाससिस्संति
नागदंता तं चैव जाव गपदंतसमागा
नानामणि जाव पीवरं
निसिरति अहाबारे अहासुह मे दोच्चंपि वेव्वियसमुग्धाएणं जाव बहुसम पइण्णा तहेव
५.२७
Jain Education International
३५७-६५३
३३४-३३७
७५३
७०३
७६५
७६५
३५३
११
५६
६६७
६५५
७७१
७५२
७५२
७१६
५८
७०४
१३२
७०
६५
७६०
For Private & Personal Use Only
२६४-३५०
२१६-२६६
७५३
७०३
७६५
७६५
वृत्ति, पृष्ठ २३५
११
५६
६६७
१२
७७१
७५२
६७१
७१६
ε
€
१३२
६६
७५३
www.jainelibrary.org