SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ४७० जीवाजीवाभिगमे दियरूवाणि वा जाव पंचेंदियरूवाणि वा 'ताई संखेज्जाइं पि असंखेज्जाइंपि सरिसाइंपि असरिसाइं पि संबद्धाइं पि असंबद्धाइं पि रूवाइं" विउव्वंति, विउव्वित्ता 'ततो पच्छा" जहिच्छिताई कज्जाइं करेंति । एवं जाव अच्चओ।।। १११६. गेवेज्जादेवा' किं एगत्तं पभू विउवित्तए ? पुहत्तं पभू विउव्वित्तए ? गोयमा ! एगत्तं पि पभू विउव्वित्तए, पुहत्तं पि पभू विउवित्तए, णो चेव णं संपत्तीए विउव्विसु वा विउव्वंति वा विउव्विस्संति वा । एवं अणुत्तरोववातिया ॥ १११७. सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा केरिसयं सातासोक्खं पच्चणुभवमाणा विहरंति ? गोयमा ! मणुण्णे सद्दे मणुण्णे रूवे मणुण्णे गंधे मणुण्णे रसे मणुण्णे फासे पच्चणुभवमाणा विहरंति जाव गेवेज्जा॥ १११८. अणुत्तरोववातिया पुच्छा । गोयमा ! अणुत्तरा सदा अणुत्तरा रूवा अणुत्तरा गंधा अणुत्तरा रसा अणुत्तरा फासा पच्चणुभवमाणा विहरंति ॥ १११६. सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा केरिसगा इड्ढीए पण्णत्ता ? गोयमा ! महिड्ढीया महज्जुइया महाबला महायसा महेसक्खा महाणु भागा' जाव' अच्चुओ॥ ११२०. गेवेज्जा देवा पूच्छा । गोयमा ! 'सव्वे समिड्ढीया समज्जुइया समबला समयसा समाणुभागा समसोक्खा अणिदा अप्पेसा अपुरोहिया अहमिदा" णामं ते देवगणा पण्णत्ता समणाउसो ! एवं अणुत्तरावि ॥ ११२१. सोहम्मीसाणेसुणं भंते ! कप्पेसु देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! १. संखेज्जाणि वा असंखेज्जाणि वा संवद्धाणि वा ६. इड्ढीए पण्णत्ता जाव (क, ख, ग, ट, त्रि) । सरिसाणि वा असरिसाणि वा (ता)। ७. चिन्हाङ्कितः पाठः १०५४ सूत्रस्य वृत्ते राधारेण २. अप्पणो (क, ख, ग, ट, त्रि)। स्वीकृत.। मलयगिरिणा प्रस्तुतसूत्रस्य वृत्तौ ३. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' नैष पाठो व्याख्यातः ताडपत्रीयादर्श अर्वा आदर्शेषु एवं पाठभेदोस्ति-गेवेज्जणुत्तरोववा- चीनादर्शेषु च 'सव्वे महिड्ढीया जाव अहमिदा' तिया देवा किं एगत्तं पभू विउवित्तए पुवत्तं एवं पाठोस्ति, किन्तु प्रज्ञापनायाः स्थानपदावपभू विउवित्तए ? गोयमा ! एगत्तंपि लोकनेन (२०६०) प्रस्तुतसूत्रस्य १०५४ पूहत्तंपि, नो चेव णं संपत्तीए विउव्विसु वा सूत्रस्य' वृत्तेरवलोकनेन (वृत्ति पत्र ३६३) विउव्वंति वा विउविस्संति वा । च स्वीकृतपाठस्यैव सङ्गतिविभाव्यते । ४. १११७, १११८ सूत्रयोः स्थाने क, ख, ग, ट, ८.११२१-११२३ सूत्राणां स्थाने 'क, ख, ग, ट, त्रि' आदर्शेषु वाचना भेदोस्ति--सोहम्मीसाण- त्रि' आदर्शेषु वाचना भेदोस्ति-सोहम्मीसाणा देवा केरिसयं सायासोक्खं पच्चणुब्भवमाणा देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! विहरंति ? गोयमा ! मणुण्णा सद्दा जाव दुविहा पण्णत्ता, तं जहा-वेउव्वियसरीरा य मणुण्णा फासा जाव गेविज्जा। अणुत्तरोववा- अवेउव्वियसरीरा य, तत्थ णं जेते वेउव्वियइया अणुत्तरा सदा जाव फासा। सरीरा ते हारविराइयवच्छा जाव दस दिसाओ ५. अतः परं ११२० सूत्रपर्यन्तं वृत्तौ एतावदेव उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ व्याख्यातमस्ति-एवं तावद् वक्तव्यं यावद- णं जेते अवेउव्वियसरीरा ते णं आभरणवसणनुत्तरोपपातिका देवाः। रहिता पगतित्था विभूसाए पण्णत्ता। सोह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy