SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे सव्वरयणामया 'अच्छा जाव पडिरूवा" । तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयंति उववज्जति'। सासया णं ते विमाणा दव्वट्ठयाए, 'वण्णपज्जवेहि गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहि य असासया । एवं जाव अणुत्तरविमाणा" । १०८२. सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा कओहितो उववज्जति ? उववातो' जहा वक्कंतीए जाव अणुत्तरविमाणा ।। १०८३. सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगसमएणं केवतिया उववज्जति ? गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति । एवं जाव सहस्सारे ॥ १०८४. 'आणतादी गेवेज्जा अणुत्तरा य जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा उववज्जति ॥ १०८५. सोहम्मीसाणेसु णं भंते ! कप्पेस देवा समए-समए अवहीरमाणा-अवहीरमाणा केवतिएणं कालेणं अवहिया सिया? गोयमा ! ते णं असंखेज्जा समए-समए अवहीरमाणाअवहीरमाणा असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति, नो चेव णं अवहिया सिया जाव सहस्सारो॥ १०८६. आणतादिसुचउसु कप्पेसु देवा पुच्छा । गोयमा ! ते णं असंखेज्जा समएसमए अवहीरमाणा-अवहीरमाणा पलिओवमस्स असंखेज्जतिभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिया सिया । एवं जाव अणुत्तरविमाणा॥ १०८७. सोहम्मीसाणेसु णं भंते ! कप्पेसु देवाणं केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउव्विया य। तत्थ णं 'जासा भवधारणिज्जा सा" जहण्णेणं अंगुलस्स असंखेज्जतिभागो, उक्कोसेणं सत्त रयणीओ । तत्थ णं 'जासा उत्तरवेउव्विया सा'" जहण्णेणं अंगुलस्स संखेज्जतिभागो उक्कोसेणं जोयणसतसहस्सं ॥ १. पण्णत्ता (क, ख, ग, ट, त्रि)। एवं पाठोस्ति-आणतादिगेसु चउसुवि २. उवचयंति (क,ख,ग,ट,त्रि); उपचीयन्ते (म)। गेविज्जेसु य समए जाव केवतिकालेणं अवहिता ___ द्रष्टव्यं जी० ३।७२४ सूत्रस्य पादटिप्पणम् । सिया? गो ते णं असंखेज्जा समये २ अवहीरमाणा ३. जाव फासपज्जवेहि असासता जाव अणुत्तरो- २ असंखेज्जमेत्तपलियस्स सुहमस्स असंखेज्जेणं ववातिया विमाणा (क, ख, ग, ट, त्रि) । कालेणं अवहीरंति नो चेव णं अवहिया सिया। ४, उववातो णेयव्वो (क, ख, ग, ट, त्रि) । अणुत्तरोववाइयाणं पुच्छा। ते णं असंखेज्जा ५. पण्ण० ६।१०५-१०८ । समये समये अवहीरमाणा पलिओवम६. वक्कंतीए तिरियमणुएसु पंचेंदिएसु समुच्छिम- असंखेज्जतिभागमेत्ते अवहीरंति नो चेव णं वज्जिएसु, उववाओ वक्कंतीगमेणं (क, ख, अवहिया सिया। ग, ट, ता, त्रि)। ६. दुविहा सरीरा (क, ख, ग, ट, त्रि)। ७. सेसा संखेज्जा (ता)। १०. जेसे भवधारणिज्जे से (क, ख, ग, ट, त्रि) । ८. अस्य सूत्रस्य स्थाने 'क,ख,ग,ट,त्रि' आदर्शेषु ११. जेसे उत्तरवेउव्विए से (क, ख, ग, ट, त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy