SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ४५२ जीवाजीवाभिगमे बालं छेत्ता भत्ता पभू दीहीकरित्तए वा हस्सीकरित्तए वा ? णो इणठे समठे । ६६६. देवे णं भंते ! महिड्ढीए जाव महाणभागे बाहिरए पोग्गले परियाइत्ता वालं अच्छेत्ता अभेत्ता पभू दीहीकरित्तए वा ह्रस्सीकरित्तए वा ? णो इणठे समझें । ६६७. देवे णं भंते ! महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले परियाइत्ता बालं छेत्ता भेत्ता पभू दीहीकरित्तए वा ह्रस्सीकरित्तए वा ? हंता पभू। तं चेव णं गंठि' छउमत्थे मणूसे ण जाणति ण पासति, एसुहुमं च णं दीहीकरेज्ज वा ह्रस्सीकरेज्ज वा ॥ __जोइस-उद्देसओ ___६६८. अत्थि णं भंते ! चंदिम-सूरियाणं हेट्ठिपि' तारारूवा अणुंपि तुल्लावि ? समंपि तारारूवा अणुंपि तुल्लावि ? उप्पिपि तारारूवा अणुंपि तुल्लावि ? हंता अत्थि ॥ ६६. से केणठेणं भंते ! एवं वुच्चति-अत्थि णं 'चंदिम-सूरियाणं जाव उप्पिपि तारारूवा अणुंपि तुल्लावि" ? गोयमा ! जहा जहा णं तेसिं देवाणं तव-नियम-'बंभचेराई उस्सियाई" भवंति तहा तहा णं तेसि देवाणं एवं पण्णायति अणुत्ते वा तुल्लत्ते वा। से तेणठेणं गोयमा ! एवं वुच्चति-अत्थि णं चंदिम-सूरियाणं जाव उप्पिपि तारारूवा अणुंपि तुल्लावि ॥ १०००. एगमेगस्स णं भंते ! चंदिम-सूरियस्स केवतिया णक्खत्ता परिवारो पण्णत्तो ? केवतिया महग्गहा परिवारो पण्णत्तो? केवतिया तारागणकोडिकोडीओ" परिवारो पण्णत्तो' ? गोयमा ! एगमेगस्स णं चंदिम-सूरियस्स 'अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, अट्ठासीति महग्गहा परिवारो पण्णत्तो'', गाहा–छावट्ठि सहस्साई, णव य सताइं पंच सयराइं। __एगससीपरिवारो, तारागणकोडकोडीणं ।।१।। १००१. जंबूदीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवतियं अबाहाए जोतिसं चार चरति ? गोयमा ! एक्कारस एक्कवीसे जोयणसते अबाहाए जोतिसं चारं चरति ।। १००२. लोगंताओ भंते ! केवतियं अबाहाए जोतिसे पण्णत्ते' ? गोयमा ! एक्कारस १. संधि (क,ख) ; 'तं च णं सिद्धि' मिति, तां हस्वीकरणसिद्धि दीर्धीकरणसिद्धि वा (मवृ)। २. हट्ठिपिं (ग, ट, ता) ; हिट्ठपि (त्रि)। ३. उच्चारणा (ता)। ४.बंभचेरवासाई उक्कडाइं उस्सियाई (क, ग,) ट, त्रि); बंभचेरवासाई उस्सियाइं (ख); बंभचेराणुसिताणि (ता)। ५. °कोडिकोडिसया (ता)। ६. वृत्तिकृता वाचनाभेदस्य सूचना कृतास्ति- इह भूयान् पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेषु ततो यथावस्थितवाचना भेदप्रतिपत्यर्थ गलितसूत्रोद्धरणार्थं चैवं सुगमान- यपि विवियन्ते । ७. चिन्हाङ्कितपाठस्य स्थाने 'क, ख, ग, ट, त्रि' आदर्शषु एका गाथा विद्यतेअट्टासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ ८. अतः परं क, ख, ग, ट, त्रि' आदर्शेषु भिन्ना वाचना दृश्यते-पुरच्छिमिल्लाओ चरिमंताओ केवतिय अबाधाए जोतिसं चारं चरंति ? गोयमा! एकारसहिं एक्कवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति, एवं दक्खिणिललाओ पच्चत्थि मिल्लाओ उत्तरिल्लाओ एक्कारसहिं एककवीसेहिं जोयण जाव चारं चरति । ६. चारं वच्चति (ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy