SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे कुंडलवरोभासे समुद्दे, एताइं नामाई । देवा - कुंडले दीवे 'कुंडलभद्द - कुंडल महाभद्दा " यत्थ दो देवा । कुंडले समुद्दे चक्खुसुभचक्खुकंता यत्थ दो देवा । कुंडलवरे दीवे कुंडलवरभद्दकुंडलवरमहाभद्दा यत्थ दो देवा । कुंडलवरे समुद्दे कुंडलवर - कुंडलमहावरा यत्थ दो देवा । कुंडलवरोभासे दीवे कुंडलवरोभासभद्द - कुंडलवरोभासमहाभद्दा यत्थ दो देवा । कुंडलवरोभासे समुद्दे कुंडलवरोभासवर-कुंडलवरोभासमहावरा यत्थ दो देवा ।। ३४. एवं रुपए दीवे रुयए समुद्दे, रुयगवरे दीवे रुयगवरे समुद्दे, रुयगवरोभासे * दीवे रुयगवरोभासे समुद्दे, ताओ चैव वत्तव्वताओ", णवरं - रुयए दीवे सव्वट्ट-मणोरमा यत्थ दो देवा । रुपए समुद्दे सुमण-सोमणसा यत्थ दो देवा । रुयगवरे दीवे रुयगवरभद्दरुयगवरमहाभद्दा यत्थ दो देवा । रुयगवरे समुद्दे रुयगवर - रुयगवरमहावरा यत्थ दो देवा । रुयगवरोभासे दीवे रुयगव रोभासभद्द-रुयगवरोभासमहाभद्दा यत्थ दो देवा । रुगवरोभासे समुद्दे रुयगवरोभासवर-रुयगव रोभासमहावरा यत्थ दो देवा' ।। ९३५. हारे दीवे हारे समुद्दे, हारवरे दीवे हारवरे समुद्दे, हारवरोभासे दीवे हारवरो ४४४ कुंडलवरोभासोदे समुद्दे कुंडलवरोभासवरकुंडलवरोभासमहावरा एत्थ दो देवा म० जाव पलिओ मद्वितीया परिवसंति । १३. एवं कुण्डलो द्वीपः कुण्डलः समुद्रश्च त्रिप्रत्यवतारो वक्तव्यः (मवृ) । १. कुंडल - कुंडलभद्दा (ता) । २. कुंडलवरोभासं णं समुदं रुचगे णामं दीवे वट्टे वलया जाव चिट्ठति, किं समचक्क विसमचक्कवाल ? गोयमा ! समचक्कवाल नो विसमचक्कवाल संठिते, केवतियं चक्कवाल पण्णत्ते ? सव्वट्ट मणोरमा एत्थ दो देवा सेसं तहेव । गोदे नामं समुद्दे जहा खोतोदे समुद्दे संखेज्जाई जोयण सतसहस्साइं चक्कवाल संखेज्जाई जोयणसतसहस्साइं परिक्खेवेणं दारा दारंतरंपि संखेज्जाई जोतिसंपि सव्वं संखेज्जं भाणियव्वं, अट्टोवि जहेव खोदोदस्स नवरि सुमणसोमणसा एत्थ दो देवा महिढीया तव रुयगाओ आढत्तं असंखेज्जं विक्खंभा परिक्खेवो दारा दारंतरं च जोइस च सव्वं असंखेज्जं भाणियव्वं । रुयगोदण्णं समुदं रुयगवरं णं दीवे वट्टे रुयगवरभद्दरुयगव र महाभद्दा एत्थ दो देवा रुयगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिड्ढीया । रुयगवरावभासे दीवे रुयगवरावभासभयगवराव Jain Education International भासमहाभद्दा एत्थ दो देवा महिड्ढीया । गवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा एत्थ । ३. रुयगवरो भासवरे (ता) । ४. रुयगवरोभासवरे (ता) । ५. जी० ३।८७४-८७६ । ६. अस्यानन्तरं वृत्तिकृता एका टिप्पणी कृतास्ति -- एतावता ग्रन्थेन यदन्यत्र पठ्यतेजंबुद्दीवे लवणे धायइ कालोय पुक्खरे वरुणे । खीरधयखोयनंदी अरुणवरे कुंडले रुयगे ||१|| इति तद्भावितम् । अत ऊद्ध वं तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तन्नामानो द्वीपसमुद्राः प्रत्येतव्याः, सर्वेपि च त्रिप्रत्यवताराः, अपान्तराले च भुजगवरः कुशवरः कौञ्चवर इति । द्रष्टव्यं प्रस्तुतागमस्य ३ । ७७५ सूत्रं तथा अनुयोगद्वारस्य १८५ सूत्रम् । ७. ६३५-३७ सूत्राणां स्थाने 'क, ख, ग, ट, त्रि' आदर्शेषु एवं पाठो विद्यते -- हारद्दीवे हारभद्द - हारमहाभद्दा एत्थ । हारसमुद्दे हारवरहारवरमहावरा एत्थ दो देवा महिड्ढीया । हारवरे दीवे हारवरभद्दहारवरमहाभद्दा एत्थ दो देवा महिड्ढीया । हारवरोए समुद्दे हारवरहारवर For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy