SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४३० जीवाजीवाभिगमे एत्तो इठ्ठतराए चेव जाव' मणामतराए चेव आसादे णं पण्णत्ते। वारुणि-वारुणिकता यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति। से तेणठेणं गोयमा ! एवं बुच्चति-वरुणोदे समुद्दे, वरुणोदे समुद्दे ।। ८६१. 'जोतिसं संखेज्ज॥ खीरवरदीवाधिगारो ८६२. वरुणोदण्णं' समुदं खीरवरे णामं दीवे वट्टे 'वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति । तधेव' जाव ८६३. 'से केणठेणं भंते ! एवं वुच्चति-खीरवरे दीवे ? खीरवरे दीवे ? गोयमा ! खीरवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं बहुईओ खुड्डा-खुड्डियाओ जाव बिलपंतियाओ अच्छाओ जाव सदगुण्णइयमहरसरनाइयाओ खीरोदगपडिहत्थाओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ 'पव्वतगा, पव्वतएसु आसणा, घरहा, घरएसु आसणा, मंडवा, मंडवएसु पुढविसिलापट्टगा सव्व रयणामया अच्छा जाव पडिरूवा। पंडरग-पुप्फदंता यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति । से तेणठेणं ॥ ८६४. जोतिसं संखेज्जं ॥ खीरवरसमुद्दाधिगारो ८६५. खीरवरणं दीवं खीरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खित्ताणं चिट्ठति । तधेव जाव ८६६. से" केणट्टेणं भंते ! एवं वुच्चति-खीरोदे समुद्दे ? खीरोदे समुद्दे ? गोयमा! १. जी० ३।६०१। २८६-२६७ । २. सव्वं जोइससंखिज्जकेण नायव्वं (क, ख, ग, ८. जोतिसं सव्वं (क,ख,ग,ट,त्रि); जी० ३१८५५। ट, त्रि); जी० ३।८५५ । ६. सं० पा०-बट्टे जाव चिट्ठति । ३. वारुणोदं णं (क,ख,ग,ट,ता); वारुणवरणं १०. समचक्कवालसंठिते नो विसमचक्कवालसंठिते (त्रि)। संखेज्जाई जोयणस विक्खंभपरिक्खेवो तहेव ४. सं० पा०-बट्टे जाव चिट्ठति । सव्वं (क,ख,ग,ट,त्रि); जी० ३।८४६-८५३ । ५. सव्वं संखेज्जगं विक्खंभे य परिक्खेवो य (क, ११. एतस्य सूत्रस्य स्थाने 'क,ख,ग,ट,त्रि' आदर्शष __ ख,ग,ट,त्रि); जी० ३८४६-८५३ । एव पाठभदोस्ति एवं पाठभेदोस्ति-अट्रो, गोयमा ! खीरोयस्स ६. अट्ठो । बहुओ खुड्डा वावीओ जाव सरसरपंति- णं समुद्दस्स उदगं से जहाणामए-सुउसुहीमारुयाओ खीरोदयपडिहत्थाओ पासातीयाओ ४ पण्णअज्जुणतण (तरुण-क) सरसपत्तकोमल(क,ख,ग,ट,त्रि); अट्ठो वावीओ खीरोदग- अत्थिग्गत्तणग्गपोंडगवरुच्छुचारिणीणं लवंगपतपडहत्थाओ रयतामईओ (ता)। पुप्फपल्लवकक्कोलगसफलरुक्खबहुगुच्छगुम्मकलि ७. तासु णं खुड्डियासु जाव बिलपंतियासु बहवे तमलट्ठिमधुपयुरपिप्पलीफलितवल्लिवरविवरचा उप्पायपव्वयगा सव्वरयणामया जाव पडिरूवा रिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयपंडरग-पुप्फदंता (पुष्करदंता–क,ग,त्रि) एत्थ सूहोसियाणं सुपोसितसूहात रोगपरिवज्जिताणं दो देवा महिडढीया जाव परिवति । से तेणठेणं णिरुवहतसरीराणं (सरीरिणं-ग, त्रि) जाव णिच्चे (क,ख,ग,ट,त्रि); जी० ३।८५७, कालप्पसविणीणं बितियततियसम (साम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy