________________
तच्चा चउव्विहपडिवत्ती
३७७
वा मणिमोत्तियसंख सिलप्पवालसंतसा रसावएज्जेति वा ? हंता अत्थि, णो चेव णं तेसिं माणं तिव्वे ममत्तभावे समुपज्जति ॥
६०६. अत्थि णं भंते ! उत्तरकुराए कुराए रायाति वा जुवरायाति वा ईसरेति वा तलवरेइ वा कोडुबिएति वा माडंविएति वा इन्भेति वा सेट्ठीति वा सेणावतीति वा सत्थवाहेति वा ? णो तिट्ठे समट्ठे, ववगयइड्ढिसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो ! |
६१०. अस्थि भंते ! उत्तरकुराए कुराए दासेति वा पेसेति वा सिस्सेति वा भयगेति वा भाइलगेति वा कम्मारएति वा ? नो तिणट्ठे समट्ठे, ववगतआभिओगिया णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥
६११. अस्थि णं भंते ! उत्तरकुराए कुराए माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाति वा सुण्हाति वा ? हंता अत्थि, नो चेवणं तेसि णं मणुयाणं तिब्वे पेज्जबंधणे समुप्पज्जति, पयणुपेज्जबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो ! |
६१२. अस्थि
भंते ! उत्तरकुराए कुराए अरीति वा वेरीति' वा घातकेति वा वहकेति वा परिणीति वा पच्चामित्तेति वा ? णो तिणट्ठे समट्ठे, ववगतवेराणुबंधा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥
६१३. अत्थि णं भंते ! उत्तरकुराए कुराए मित्तेति वा वयंसेति वा सहीति वा सुहित वा संगतिति वा ? णो तिणट्ठे समट्ठे, ववगतनेहाणुरागा ते मणुयगणा पण्णत्ता समणाउसो ! ।।
६१४. अत्थि णं भंते ! उत्तरकुराए कुराए आवाहाति वा वीवाहाति वा जन्नाति वा सद्धाति वा थालिपाकाति वा पितिपिंड निवेदणाति' वा 'चूलोवणयणाति वा सीमंतोवणयणाति वा " ? णो तिणट्ठे समट्ठे, ववगतआवाहवीवाहजन्नसद्धथालिपाग पितिपिंड निवेदणचूलोवणयणसीमंतोवणयणा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥
६१५. अत्थि' णं भंते ! उत्तरकुराए कुराए इंदमहाति वा खंदमहाति वा रुद्दमहाति हावा समणमहाति वा णागमहाति वा 'जक्खमहाति वा भूतमहाति वा मुकुंद
सङ्ख्ये काल स्थितेरसम्भवात्, एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात्, उच्यतेसंहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यत ( वृत्ति पत्र १२२ ) । प्रस्तुतप्रश्नस्य एतत् समाधानं स्वाभाविकं भवति-वर्णके कानिचित्पदानि प्रवाहपातीन्यपि भवन्ति ।
१. वेरिएति (जंबु० २।२८ ) । २. वयंसाइ वा णायएइ वा घाडिएइ वा (जंबु०
Jain Education International
२०२९) ।
३. सदाति (ता) ।
४. मितपिंडणिवेतणाति (मवृ) |
५. x (जंबु० २/३० ) ; क्वचित् 'सीमंतुण्ण। वृत्तौ एतस्य पाठस्यानुसारिणी व्याख्या वर्तते सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं —गर्भस्थापनम् ।
६. वृत्तौ एतत्सूत्रं प्रेक्षासूत्रानन्तरं व्याख्यातमस्ति । ७. भद्द० (ता) ।
For Private & Personal Use Only
www.jainelibrary.org