SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ तच्चा चउव्विहपडिवत्ती ३७७ वा मणिमोत्तियसंख सिलप्पवालसंतसा रसावएज्जेति वा ? हंता अत्थि, णो चेव णं तेसिं माणं तिव्वे ममत्तभावे समुपज्जति ॥ ६०६. अत्थि णं भंते ! उत्तरकुराए कुराए रायाति वा जुवरायाति वा ईसरेति वा तलवरेइ वा कोडुबिएति वा माडंविएति वा इन्भेति वा सेट्ठीति वा सेणावतीति वा सत्थवाहेति वा ? णो तिट्ठे समट्ठे, ववगयइड्ढिसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो ! | ६१०. अस्थि भंते ! उत्तरकुराए कुराए दासेति वा पेसेति वा सिस्सेति वा भयगेति वा भाइलगेति वा कम्मारएति वा ? नो तिणट्ठे समट्ठे, ववगतआभिओगिया णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥ ६११. अस्थि णं भंते ! उत्तरकुराए कुराए माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाति वा सुण्हाति वा ? हंता अत्थि, नो चेवणं तेसि णं मणुयाणं तिब्वे पेज्जबंधणे समुप्पज्जति, पयणुपेज्जबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो ! | ६१२. अस्थि भंते ! उत्तरकुराए कुराए अरीति वा वेरीति' वा घातकेति वा वहकेति वा परिणीति वा पच्चामित्तेति वा ? णो तिणट्ठे समट्ठे, ववगतवेराणुबंधा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥ ६१३. अत्थि णं भंते ! उत्तरकुराए कुराए मित्तेति वा वयंसेति वा सहीति वा सुहित वा संगतिति वा ? णो तिणट्ठे समट्ठे, ववगतनेहाणुरागा ते मणुयगणा पण्णत्ता समणाउसो ! ।। ६१४. अत्थि णं भंते ! उत्तरकुराए कुराए आवाहाति वा वीवाहाति वा जन्नाति वा सद्धाति वा थालिपाकाति वा पितिपिंड निवेदणाति' वा 'चूलोवणयणाति वा सीमंतोवणयणाति वा " ? णो तिणट्ठे समट्ठे, ववगतआवाहवीवाहजन्नसद्धथालिपाग पितिपिंड निवेदणचूलोवणयणसीमंतोवणयणा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥ ६१५. अत्थि' णं भंते ! उत्तरकुराए कुराए इंदमहाति वा खंदमहाति वा रुद्दमहाति हावा समणमहाति वा णागमहाति वा 'जक्खमहाति वा भूतमहाति वा मुकुंद सङ्ख्ये काल स्थितेरसम्भवात्, एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात्, उच्यतेसंहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यत ( वृत्ति पत्र १२२ ) । प्रस्तुतप्रश्नस्य एतत् समाधानं स्वाभाविकं भवति-वर्णके कानिचित्पदानि प्रवाहपातीन्यपि भवन्ति । १. वेरिएति (जंबु० २।२८ ) । २. वयंसाइ वा णायएइ वा घाडिएइ वा (जंबु० Jain Education International २०२९) । ३. सदाति (ता) । ४. मितपिंडणिवेतणाति (मवृ) | ५. x (जंबु० २/३० ) ; क्वचित् 'सीमंतुण्ण। वृत्तौ एतस्य पाठस्यानुसारिणी व्याख्या वर्तते सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं —गर्भस्थापनम् । ६. वृत्तौ एतत्सूत्रं प्रेक्षासूत्रानन्तरं व्याख्यातमस्ति । ७. भद्द० (ता) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy