SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहपडिवत्ती ३७५ हसिय-भणिय-चेद्रिय-विलास-संलाव-णिउणजुत्तोवयारकुसला सुंदरथण-जहण-वयण-करचरण-णयण-लावण्ण-वण्ण-रूव'-जोव्वण-विलासकलिया नंदणवणचारिणीओव्व' अच्छराओ' अच्छेरगपेच्छणिज्जा पासाईयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ॥ ५६८. ते णं मणुया ओहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहस्सरा सीहघोसा' मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरणिग्घोसा पउमुप्पलगंधसरिसनीसाससुरभिवयणा छवी णिरातंक-उत्तमपसत्थअइसेस-निरुवमतणू जल्ल-मल-कलंक-सेय-रय-दोसवज्जियसरीर-निरुवलेवा छायाउज्जोइयंगमंगा अणुलोमवाउवेगा कंकग्गहणी कवोतपरिणामा सउणिपोस-पिट्ठतरोरुपरिणता विग्गहिय-उन्नयकुच्छी वज्जरिसभनारायसंघयणा समचउरंससंठाणसंठिया छधणुसहस्समूसिया। तेसिं मणयाणं दोछप्पन्नपिट्रिकरंडगसता पण्णत्ता समणाउसो ! ते णं मणुया पगतिभद्दगा पगति उवसंता पगतिपयणकोहमाणमायालोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया अप्पिच्छा असंनिहिसंचया अचंडा विडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणु यगणा पण्णत्ता समणाउसो !॥ ५६६. तेसि णं भंते ! मणुयाणं केवतिकालस्स आहारट्टे समुप्पज्जति ? गोयमा ! अट्ठमभत्तस्स आहारट्ठे समुप्पज्जति ॥ ६००. ते णं भंते ! मणुया किमाहारमाहारेंति ? गोयमा ! पुढवीपुप्फफलाहारा ते मण्यगणा पण्णत्ता समणाउसो !॥ ६०१. तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णत्ते ? गोयमा ! से जहाणामए गुलेति वा 'खंडेति वा” सक्कराति वा 'मच्छंडियाति वा" पप्पडमोयएति वा भिसकंदेति" वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाति वा महाविजयाति वा उवमाति वा अणोवमाति वा चाउरक्के वा गोक्खीरे खंडगुलमच्छंडिउवणीए" पयत्तमंदग्गिकढिए वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते भवेयारूवे सिया ? नो तिणठे समठे, तीसे णं पुढवीए एत्तो इट्टतराए चेव कंततराए चेव पियतराए चेव ‘मणुण्णतराए चेव"मणामतराए चेव आसाए णं पण्णत्ते ।। १. एतत्पदं मलगगिरिवृत्तौ नास्ति व्याख्यातम् । ७. वृत्ती क्वचित् मनुजगणाः क्वचित् मनुजाः २. नंदनवणविवरचारिणीओव्व (पण्हा० ४१८)। इति प्रकारद्वयेन व्याख्यातमस्ति । ३. अच्छराओ उत्तरकुरुमानुसच्छराओ (पण्हा० ८. x (मव) । ४१८)। ६. x (ता)। ४. अतोने वृत्तौ चतुर्णा पदानां एष व्याख्या- १०. भिसकंडएति (ता)। क्रमोस्ति–एवं सिंहस्वरा दुन्दुभिस्वरा नन्दि- ११. उववेते (ता)। स्वराः, नन्द्या इव घोषः-अनुनादो येषां ते १२. वृत्तो ‘पयत्त' इति पदं व्याख्यातं नास्ति । नन्दीघोषाः । ३१६८६ सूत्रे 'प्रयत्नेन मन्दाग्निना क्वथितम्' ५. सीहणिग्घोसा (ता)। इति व्याख्यातमस्ति (वृत्ति पत्र ३५३) । ६. अणिहिसंचया (ता)। १३. वृत्तौ नास्ति व्याख्यातः । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy