SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Jambuddivapannatti Vrtti : Śä. Vs. patra 14 : “vannao" tti [ddhastimit asamțddhā ityādi aupapātikopāngaprasiddhaḥ samasto'pi varņako drastavyaḥ cirātītamityādirvarņakastatpariksepi vanakhandavarṇa kasa hitaaupapātikato'vaseyaḥ "vanpao" tti atra rājño “mahayāhimavantamahante" tyādikorājñāśca "sukumā) apāņīpāye" tyādikovarņakaḥ prathamopāngaprasiddho'bhidhātavyaḥ yathā ca samavasaraṇavarņakaṁ tathaupapātikagranthādavaseyam "tae nam mihilāe naya.ie singhädage” tyadikaṁ “jāva' pañjaliuļā pajjuvāsanti' ti paryantamaupapātikagatamavagantavyam... evo pāngādavagantavyamiti „,143 : "yathaupapātike” evaṁ yathā prathamopānge... nipātaḥ, aupa pātikagamaścāyam ,,154 : yathaupapātike sarvo’ņagāravarnakastathā'trāpi väcyah „, 155 : kiyadyāvadityāna-ürdhva í jānuni yeşāîn te urdhvajānavah......atra yāvatpadasamgrāhyaḥ "appegaiyā domāsapariāyā” ityādikaḥ aupa pātikagrantho vistarabhayānna likhita ityavaseyam ..264 : evamuktakrameņa aupapātikagamena prathamopāngagatapāthena tävad vakta vyam yāvattasya rājñaḥ purato mahāśvāḥ „, 325 : vškşavarņa nam prathamopāngato'vaseyam Surapannatti Vrtti patra 2 : "yāvacchabdenaupapātikagranthapratipāditab samasto'pi varņakah āinnajanasamūhā” ityādiko drasta vyaḥ ..2: tasyāpi caityasya varņako vaktavyaḥ sa caupapätikagrauthādava seyaḥ ..2: tasya răjñaḥ tasyāśca devyā aupapātikagranthokto varņako'bhidhā tavyah „ 2 : samavasaraṇavarnanam ca bhagavata aupapātikagranthādavaseyaṁ ,, 3: “bahave uggā bhogā” ityādyaupapātikagranthovaktam ... 3 : atra yāvacchabdādidamaupapätikagranthoktam drastavyam Candrapaņņatti (Ms. Vrtti) patra 5 : aupapātikagranthaprasiddhaḥ samasto'pi varņako drastavyaḥ sa ca granthagauravabhayānna likhyate kevalam tata evaupapātikādava seyaḥ „ 5: aupapātikagranthokto veditavyaḥ „ 5: tasya rājñastasyāśca devyā aupapātikagranthokto varņako'bhidhä tavyah , 5 : samavasara navarnanam ca bhagavata aupapātikagranthädavaseyam .6: "bahave uggá bhoga" ityādyaupapātikagranthoktam sarvamava seyam www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy