________________
Jambuddivapannatti Vrtti : Śä. Vs. patra 14 : “vannao" tti [ddhastimit asamțddhā ityādi
aupapātikopāngaprasiddhaḥ samasto'pi varņako drastavyaḥ cirātītamityādirvarņakastatpariksepi vanakhandavarṇa kasa hitaaupapātikato'vaseyaḥ "vanpao" tti atra rājño “mahayāhimavantamahante" tyādikorājñāśca "sukumā) apāņīpāye" tyādikovarņakaḥ prathamopāngaprasiddho'bhidhātavyaḥ yathā ca samavasaraṇavarņakaṁ tathaupapātikagranthādavaseyam "tae nam mihilāe naya.ie singhädage” tyadikaṁ “jāva' pañjaliuļā pajjuvāsanti' ti paryantamaupapātikagatamavagantavyam... evo
pāngādavagantavyamiti „,143 : "yathaupapātike” evaṁ yathā prathamopānge... nipātaḥ, aupa
pātikagamaścāyam ,,154 : yathaupapātike sarvo’ņagāravarnakastathā'trāpi väcyah „, 155 : kiyadyāvadityāna-ürdhva í jānuni yeşāîn te urdhvajānavah......atra
yāvatpadasamgrāhyaḥ "appegaiyā domāsapariāyā” ityādikaḥ aupa
pātikagrantho vistarabhayānna likhita ityavaseyam ..264 : evamuktakrameņa aupapātikagamena prathamopāngagatapāthena
tävad vakta vyam yāvattasya rājñaḥ purato mahāśvāḥ „, 325 : vškşavarņa nam prathamopāngato'vaseyam Surapannatti Vrtti patra 2 : "yāvacchabdenaupapātikagranthapratipāditab samasto'pi varņakah
āinnajanasamūhā” ityādiko drasta vyaḥ ..2: tasyāpi caityasya varņako vaktavyaḥ sa caupapätikagrauthādava
seyaḥ ..2: tasya răjñaḥ tasyāśca devyā aupapātikagranthokto varņako'bhidhā
tavyah „ 2 : samavasaraṇavarnanam ca bhagavata aupapātikagranthādavaseyaṁ ,, 3: “bahave uggā bhogā” ityādyaupapātikagranthovaktam
... 3 : atra yāvacchabdādidamaupapätikagranthoktam drastavyam Candrapaņņatti (Ms. Vrtti) patra 5 : aupapātikagranthaprasiddhaḥ samasto'pi varņako drastavyaḥ sa ca
granthagauravabhayānna likhyate kevalam tata evaupapātikādava
seyaḥ „ 5: aupapātikagranthokto veditavyaḥ „ 5: tasya rājñastasyāśca devyā aupapātikagranthokto varņako'bhidhä
tavyah , 5 : samavasara navarnanam ca bhagavata aupapātikagranthädavaseyam .6: "bahave uggá bhoga" ityādyaupapātikagranthoktam sarvamava
seyam
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only