________________
३७०
जीवाजीवाभिगमे
वि दुमगणा अणेगबहुविविहवीससापरिणयाए भोजणविहीए उववेया कुस-विकुस-विसुद्धरुक्खमूला जाव चिट्ठति ।।७॥
५६३. उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहि-तहिं बहवे मणियंगा नाम दुमगणा पण्णत्ता समणाउसो ! जहा से हारहार-वेढणग-मउड-कुंडल-वामुत्तगहेमजाल-मणिजालकणगजालग-सुत्तग-ओवियकडग'-खुड्डियएगावलि-कंठसुत्त-मगरिग-उरत्थगेवेज्ज-सोणिसुत्तगचूलामणि-कणगतिलग-फुल्लग-सिद्धत्थय-कण्णवालि-ससि - सूर-उसभ -चक्कग - तलभंगयतुडिय-हत्थ-मालग-हरिसय-केयूर-वलय-पालव - अंगुलेज्जग- वलक्ख-दीणारमालिया'-कंचीमेहला-कलाव- पयरग- पारिहेर ग-पायजाल'- घंटिया-खिखिणि- रयणोरुजाल - वरणेउर - चलणमालिया-कणगणिगलमालिया-कंचणमणिरयणभत्तिचित्ता भूसणविधी बहुप्पगारा, तहेव ते मणियंगावि दुमगणा अणेगबहुविविहवीससापरिणताए भूसणविहीए उववेया कुसविकुस-विसुद्धरुक्खमूला जाव चिट्ठति ॥८॥
___५६४. उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहि-तहिं बहवे गेहागारा नाम दुमगणा पण्णत्ता समणाउसो ! जहा से पागारट्टालग-चरिय-दार-गोपुर-पासायाकासतल-मंडवएगसालग-बिसालग-तिसालग-चउसालग- गब्भघर- मोहणघर- वलभिघर- चित्तसालमालय - भत्तिघर-वट्टतंसचउरंसणंदियावत्तसंठिया पंडुरतल मुंडमालहम्मियं अहव णं धवलहरअद्धमागहविब्भम-सेलद्धसेलसुट्ठिय-कूडागारड्ढ'- सुविहिकोढग-अणेगघर-सरण-लेण-आवणा विडंग-जालवंद-णिज्जूह-अपवरक-चंदसालियरूवविभत्तिकलिता भवणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगवहुविविधवीससापरिणयाए सुहारुहण-सुहोत्ताराए सुहनिक्खमणप्पवेसाए दद्दरसोपाणपंतिकलिताए पइरिक्क-सुहविहाराए मणोणुकूलाए भवणविहीए उववेया कुस-विकुस-विसुद्धरुक्खमूला जाव चिट्ठति ॥६॥
५६५. उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहि-तहिं बहवे अणिगणा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से आइणग-खोम-तणुय-कंबल-दुगुल्ल-कोसेज्ज-कालमिगपट्ट१. उन्वितिय' (क, ख); उब्विइय' (ग); जायते, अर्थदृष्ट्यापि सुसङ्गतोयं प्रतिभाति । उच्चितिय' (ट); उर्वीकटकं (हस्त० ७. सर्वत्र स्त्रीत्वनिर्देशः प्राकृतत्वात् (म)। वृत्ति )।
८. आदर्शेषु एकोरुकप्रकरणे 'मणोणुकूलाए' इति २. दीनारमालिका चन्द्रमालिका सर्यमालिका पाठो लभ्यते । मलयगिरिवत्तेरुपलब्धादशेष (जंबू० वृत्तिपत्र १०६)।
एष पाठो व्याख्यातो नैव प्राप्यते, किन्तु जम्बू३. पादोज्ज्वलं (मवृ)।
द्वीपप्रज्ञप्तिवृत्तौ (पत्र १०७) प्रस्तुतसूत्राला४. जाल खुड्डिअ (जंबू० वृत्ति पत्र १०६)। पकानां वृत्तिरुद्धतास्ति, तत्र एष पाठो व्याख्या५. सेल अद्धसेलसंठिय (जंबू० वृत्तिपत्र १०६)। तोस्ति, तेनात्र चायं मूले स्वीकृतः । ६. आदर्शषु 'कूडागार?' इति पदं लभ्यते, हस्तलि- ६. मलयगिरिवृत्तेरुपलब्धादर्शेषु एतत् पदं व्याख्यातं खितवत्तिद्वये मुद्रितवृत्तौ चापि तथैव तदस्ति, नैव लभ्यते । जम्बद्वीपप्रज्ञप्तिवत्तौ (१०७) किन्तु जम्बूद्धीपप्रज्ञप्तिवृत्तौ (पत्र १०७)कूटा- प्रस्तुतसूत्रसंवादिपाठव्याख्यायां एतत् व्याख्याकारेण-शिखराकृत्याढ्यानि इति व्याख्यात- तमस्ति-तनु:-शरीरं सुखस्पर्शतया लातिमस्ति, तेन कूडागारड्ढ' इति पाठस्य अवबोधो अणुगृह्णाति तनुलं-तनुसुखादि कम्बलः प्रतीतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org