________________
तच्चा चउव्विहपडिवत्ती
३६७
वावीओ जाव' विलपतियाओ, तिसोवाणपडिरूवगा, तोरणा, पव्वयगा, पव्वयगेसु आसणाई, घरगा, घरएसु आसणाई, मंडवगा, मंडवसु पुढविसिलापट्टगा । तत्थ णं बहवे उत्तरकुरा मा मसीओ य आसयंति सयंति चिट्ठेति णिसीयंति तुयद्वंति रमंति ललति कीलति मोहति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फल वित्तिविसेसं पच्चणुभवमाणा विहरंति' ॥
५८०. उत्तरकुराए णं कुराए तत्थ - तत्थ देसे तर्हि तहिं बहने सेरियागुम्मा' • णोमालियागुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोज्जगुम्मा बीयगुम्मा बाम करगुम्मा कुज्जायगुम्मा सिंदुवारगुम्मा जातिगुम्मा मोग्गरगुम्मा जूहियागुम्मा मल्लिया - गुम्मा वासंतियागुम्मा बत्थुल गुम्मा कत्थुलगुम्मा सेवालगुम्मा अगत्थिगुम्मा मगदंतियागुम्मा चंपकगुम्मा जातिगुम्मा णवणीइयागुम्मा कुंदगुम्मा' महाजाइगुम्मा । ते णं गुम्मा दसद्धवणं कुसुमं कुसुमंत जेण कुराए बहुसमरमणिज्जे भूमिभागे वायविहुयग्गसालेहि मुक्कपुप्फपुंजोवयाकलिए सिरीए अव उवसोभेमाणे चिट्ठइ ॥
५८१. उत्तरकुराए णं कुराए तत्थ तत्थ देसे तर्हि तहि बहवे रुक्खा ख्यालवणा भेरुयालवणा मेरुयालवणा सालवणा सरलवणा सत्तदण्णवणा पूयफलिवणा खज्जूरिवणा लिए रिवणा कुस - विकुस - विसुद्ध रुवखमूला मूलमंतो कंदमंतो जाव' अणेगसगड-रह- जाणजुग्ग - गिल्लि - थिल्लि - सीय-संदमाणियपडिमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पहिरुवा, पत्तेहि य पुष्फेहि य' अच्छण्ण-पडिच्छण्णा सिरीए अतीव - अतीव उवसोभेमाणाउवसोभेमाणा चिट्ठति ॥
५८२. उत्तरकुराए णं कुराए तत्थ तत्थ देसे तर्हि तहि बहवे उद्दालका कोद्दालका मोद्दालका कतमाला णट्टमाला वट्टमाला दंतमाला सिंगमाला संखमाला से माला णाम दुमगणा पण्णत्ता समाणाउसो ! कुस विकुस - विसुद्धरुक्खमूला जाव चिट्ठति ॥
५८३. उत्तरकुराए णं कुराए तत्थ तत्थ देसे तर्हि तहि बहवे तिलया लउया छत्तोवा सिरसा सत्तिवण्णा लोद्धा धवा चंदणा अज्जुणा णीवा कुडया कदंबा फणसा साला तमाला पियाला पियंगू पारेवया रायरुक्खा मंदिरुक्खा कुस - विकुस - विसुद्धरुक्खमूला जाव चिट्ठति ॥
५८४. उत्तरकुराए गं कुराए तत्थ - तत्थ देसे तह-तह बहूओ पउमलयाओ णागलयाओ
१. जी० ३।२८६ ।
२. अस्मिन् सूत्रे समाविष्टानामनेकसूत्राणां पूर्ति - स्थलावबोधार्थं द्रष्टव्यं जी० ३।२८६-२६७ । ३. सं० पा०-- सेरिया गुम्मा जाव महाजाइगुम्मा | वृत्तौ अन्तिमं पदं 'महाकुन्दगुल्मा:' इति विद्यते, वृत्तिकृता तिस्रः गाथा: उद्धृताः सन्ति, तत्रापि अन्तिमं पदं महाकुंदे' इति विद्यते, किन्तु जम्बूद्वीपप्रज्ञप्ती ( २1१० ); भगवत्यां ( २२|५ ) ; प्रज्ञापनायां (१1३८) च अन्तिमं पदं महा
Jain Education International
जातिगुल्माः इति विद्यते ।
४. सेरुतालवणाई हेरुतालवणाई (जंबू ० २।६) । ५. जी० ३।२७४-२७६ ।
६. य फलेहि य (जंबू० २८ ) |
७. ३८८ सूत्रे 'पियाल' इति पदं दृश्यते । अत्र वृत्तावपि 'प्रियाला' इति विद्यते, किन्तु ताडपत्रीयादर्श' पियया' इति पदमस्ति । औपपातिके ( सूत्र ) पि पियए हिं' इति पदं लभ्यते ।
For Private & Personal Use Only
www.jainelibrary.org