SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ गगनगमग तच्चा चउव्विहपडिवत्ती तहेव'। तेसि णं पासायवडेंसगाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया। तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पउमासणा पण्णत्ता। तेसि णं पासायवडेंसगाणं अट्ठमंगलगा झया छत्तातिछत्ता ॥ ३७०. ते णं पासायवडेंसगा अण्णेहिं चउहि तदद्धच्चत्तप्पमाणमेत्तेहिं पासायव.सएहिं सव्वतो समंता संपरिक्खित्ता। ते णं पासायव.सका देसूणाई अट्ट जोयणाई उड्ढं उच्चत्तेणं, देसूणाई चत्तारि जोयणाई आयाम-विक्खंभेणं अब्भुग्गतमूसियपहसिया विव भूमिभागा उल्लोया भद्दासणाइं उरि मंगलगा झया छत्तातिछत्ता॥ ३७१. ते णं पासायवडेंसगा अण्णेहि चउहिं तदद्धच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता। ते णं पासायवडेंसगा देसूणाई चत्तारि जोयणाई उड्ढं उच्चत्तेणं, देसूणाई दो जोयणाइं आयाम-विक्खंभेण अब्भुग्गयमूसियपहसिया विव भूमिभागा उल्लोया पउमासणाई उरि मंगलगा झया छत्ताइच्छत्ता ॥ ३७२. तस्स णं मूलपासायवडेंसगस्स उत्तरपुरत्थिमेणं, एत्थ णं विजयस्स देवस्स सभा सुधम्मा पण्णत्ता--अद्धत्तेरसजोयणाइं आयामेणं, छ सक्कोसाइं जोयणाई विक्खंभेणं, णव जोयणाई उड्ढं उच्चत्तेणं, अणेगखंभसतसंनिविट्ठा अब्भग्गयसुकयवइरवेदियातोरणवररइयसालभंजिया-ससिलिट'-विसिट-लट-संठिय-पसत्थवेरुलियविमलखंभा णाणामणिकणगरयणखइय-उज्जलबहुसमसुविभत्तभूमिभागा' 'ईहामिय-उसभ-तुरग-णर-मगर-विहगवालग-किण्णर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्ता खंभुग्गयवइरवेइयापरिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा' भिब्भिसमाणा' चक्खलोयणलेसा सहफासा सस्सिरीयरूवा"कंचणमणिरयणथूभियागा नाणाविहपंचवण्णघंटापडागपरिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियवंदणकलसा वंदणघडसुकयतोरण-पडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिता कालागरु-पवरकुंदुरुक्क-तुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणाइया' अच्छा जाव पडिरूवा ॥ १. जी० ३३०७-३०६ । रमणीयश्च भूमिभागो यस्यां सा (मवृ)। २. आदर्शेषु एतत् सूत्रनै व लभ्यते । वृत्तिकारेणापि ५. थंभुग्गय (क, ग)। अस्य उल्लेखः कृतोस्ति- तदेवं चतस्रः ६. 'माणी (ग, त्रि)। प्रासादावतंसकपरिपाट्यो भवन्ति, क्वचित्तिस्र ७. माणी (ग, त्रि)। एव दश्यन्ते न चतुर्थी । वृत्तौ एतद् व्याख्यात- ८. ईहामिगउसभउरग जाव सस्सिरीयरूवा (ता)। मस्ति । ६. दिव्वतुडियमधुरसहसंणिणाइया सुरम्मा सव्व३. रायपसेणइय (सू० ३२) सूत्रे 'सुसिलिट्ठ" ___रयणामई (क, ख, ट); दिव्वतुडियमधुरसद्दइति वाक्यं स्वतन्त्रमस्ति। संपणाइया सुरम्मा सव्वरयणामई (ग, त्रि); ४. सुविभत्तचित्तरमणिज्जकुट्टिमतला (क, ख, दिव्वउडियसद्द संणिणाइया सव्वरयणामई (ता)। ग, ट, त्रि); सुविभक्तो निचितो-निविडो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy