SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं २०७ 'थूलए मुसावाए पच्चक्खाए, थूलए अदिण्णादाणे पच्चक्खाए, थूलए परिग्गहे पच्चक्खाए, तं इयाणि पि णं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पच्चक्खामि' 'सव्वं मुसावायं पच्चक्खामि सव्वं अदिण्णादाणं पच्चक्खामि सव्वं परिग्गहं पच्चक्खामि सव्वं-कोहं', •माणं, मायं, लोह, पेज्जं, दोसं, कलह, अब्भक्खाणं, पेसुण्णं, परपरिवायं, अरइरइं, मायामोसं°, मिच्छादसणसल्लं, अकरणिज्ज जोयं पच्चक्खामि । सव्वं असणं पाणं खाइम साइमं चउव्विहं पि आहारं जावज्जीवाए पच्चक्खामि । जं पि य मे सरीरं इ8 °कतं पियं मणुण्णं मणामं पेज्ज वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं मा णं सीयं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइय-पित्तिय-सिभिय-सण्णिवाइय विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति एयं पि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि त्ति कट टु आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए' 'देवसयणिज्जसि देवदूसंतरिते अंगुलस्स असंखेज्जतिभागमेत्तीए ओगाहणाए सूरियाभदेवत्ताए° उववण्णे ॥ सूरियाम-देव-पदं ७६७. तए णं से सूरियाभे देवे अहुणोववण्णए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छति, [तंजहा-आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भास-मणपज्जत्तीए] । तं एवं खलु गोयमा ! सूरियाभेणं देवेणं सा दिव्वा देविडढी दिव्वा देवजुती दिव्वे देवाणभावे लद्धे पत्ते अभिसमण्णागए। ७६८. सूरियाभस्स णं भंते ! देवस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिती पण्णत्ता । दढपइण्णग-पदं ७६६. से णं सूरियाभे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिति ? गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति–अड्ढाइं दित्ताइं विउलाई वित्थिण्ण-विपुल-भवण-सयणासण-जाण-वाहणाई बहुधण-बहुजातरूव-रययाइं 'आओगपओग-संपउत्ताई" विच्छड्डियपउरभत्तपाणाइं बहुदासी-दास-गो-महिस-गवेलगप्पभूयाई बहुजणस्स अपरिभूयाइं तत्थ अण्णयरेसु कुलेसु पुमत्ताए पच्चाइस्सइ । ८००. तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ ।। ८०१. तए णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं १. सं० पा० --पच्चक्खामि जाव परिग्गहं। ६. कोष्ठकवर्ती पाठो व्याख्यांश: प्रतीयते । २. सं० पा०-कोहं जाव मिच्छादसणसल्लं । ७. ४ (क,ख,ग,घ,च,छ)। ३. सं० पा०–इट्ठ जाव फुसंतु।। ८. प्रस्तुतागमे औपपातिकसूत्रे च दृढप्रतिज्ञस्य । ४. इह प्रथमा बहुवचनलोपो दृश्यते । प्रकरणं प्रायः समानमस्ति, केवलं पाठरचनायाः ५. सं० पा०-उववायसभाए जाव उववण्णे । किञ्चित्-किञ्चिद् भेदो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy