SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सूरियाभो स्सीओ दसहिं भद्दासणसाहस्सीहिं निसीयंति ॥ ६६२. तए ण तस्स सूरियाभस्स देवस्स दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारसहिं भद्दासणसाहस्सीहिं निसीयंति ॥ ६६३. तए णं तस्स सूरियाभस्स देवस्स पच्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति ॥ ६६४. तए णं तस्स सूरियाभस्स देवस्स चउद्दिसि सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासणसाहस्सीहिं णिसीयंति, तं जहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ, दाहिणणं चत्तारि साहस्सीओ, पच्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सण्णद्ध-बद्ध-वम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविज्जा आविद्ध'-विमल-वरचिंधपट्टा गहिया उहपहरणा ति-णयाणि ति-संधीणि वयरामयकोडीणि धणइं पगिज्झ परियाइय-कंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील-पीय-रत्त चाव-चारु-चम्म-दंड-खग्ग-पासधरा' आयरक्खा रक्खोवगा गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं-पत्तेयं समयओ विणयओ 'किंकरभूया इव" चिट्ठति ॥ ० सरियाभ-वण्णग-पद। ६६५. सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिई पण्णत्ता ॥ ६६६. सुरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिई पण्णत्ता। एमहिड्ढीए एमहज्जुईए एमहब्बले एमहायसे एमहासोक्खे एमहाणुभागे सूरियाभे देवे । 'अहो णं भंते ! सरियाभे देवे महिड्ढीए' 'महज्जुईए महब्बले महायसे महासोक्खे महाणभागे ॥ ६६७. सूरियाभेणं भंते ! देवेणं सा दिव्वा देविड्ढिी सा दिव्वा देवज्जूई से दिवे देवाणुभागे-किण्णा लद्धे ? किण्णा पत्ते ? किण्णा अभिसमण्णागए ? पुव्वभवे के आसी ? किंणामए वा ? को वा गोत्तेणं ? कयरंसि वा गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वा संबाहंसि वा सण्णिवेसंसि वा? किं वा दच्चा ? किं वा भोच्चा? किंवा किच्चा? किं वा समायरित्ता ? कस्स वा तहारूवस्स समणस्स वा 'माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म जण्णं सूरियाभेणं देवेणं सा दिव्वा देविड्ढी' 'सा दिव्वा देवज्जुई से दिव्वे देवाणुभागे लद्धे पत्ते अभिसमण्णागए? १. बद्धआविद्ध (च, छ) । विहरति'। द्रष्टव्यं जीवाजीवाभिगमस्य २. पासवरधरा (क, ख, ग, घ, च)। ३१५६३ सूत्रम् । ३. भूयाइ (च); भूयाई (छ) । ५. अम्हाणं (छ)। ४. अतोग्रे 'छ' प्रतौ 'एएहिं चउहि सामाणिय- ६. सं० पा०-महिड्ढीए जाव महाणभागे। साहस्सीहिं जाव दिव्वाई'; वृत्तौ (पृष्ठ २७१) ७. किण्हा (च)। च-तेहिं चउहिं सामाणियसाहस्सीहि, इत्यादि ८. x (क, ख, ग, घ)। सुगम, यावत् 'दिव्वाई भोगभोगाइं भुंजमाणे ६. सं० पा०-देविड्ढी जाव देवाणुभागे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy