SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १४४ रायपसेणइयं सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं च दिव्वं च 'सुमणदाम गिण्हंति, गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च" सुमणदामं दद्दरमलयसुगंधियगंधे गिण्हंति, गिण्हित्ता एगतो मिलायंति, मिलाइत्ता ताए उक्किट्ठाए' 'तुरियाए चवलाए चंडाए जवणाए सिग्याए उद्ध्याए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं वीईवयमाणावीईवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरिया भे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाति, बद्धावेत्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति ॥ २८०. तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ, चत्तारि अग्गमहिसीओ सपरिवारातो, तिण्णि परिसाओ, सत्त अणियाओ, सत्त अणियाहिवइणो', 'सोलस आयरक्खदेवसाहस्सीओ, अण्णेवि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउव्विएहि य वरकमलपइट्ठाणेहि सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहि सुकुमालकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णियाणं कलसाणं', 'अट्ठसहस्सेणं रुप्पमयाणं कलसाणं, अट्ठसहस्सेणं मणिमयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णरुप्पामयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णमणिमयाणं कलसाणं, अट्ठसहस्सेणं रुप्पमणिमयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णरुप्पमणिमयाणं कलसाणं', अट्ठसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहिं 'सव्वपुप्फेहिं सव्वगंधेहिं सव्वमल्लेहिं॰ सव्वोसहिसिद्धत्थएहिं य सव्विड्ढीए जाव" नाइयरवेणं" महया-महया इंदाभिसेएणं अभिसिंचंति ।। अभिसेगकाले देवकिच्च-पदं २८१. तए णं तस्स सूरियाभस्स देवस्स महया-महया इंदाभिसेए वट्टमाणे-अप्पेगतिया देवा सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलफुसियरयरेणुविणासणं दिव्वं सुरभिगंधोदगवासं वासंति, अप्पेगतिया देवा सूरियाभं विमाणं हयरयं नट्ठरयं भट्ठरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं आसियसंमज्जिवलित्तं सुइ-संमट्ठरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं णाणाविहरागोसियझयपडागाइपडागमंडियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दर१. X (क, ख, घ, घ)। ८.सं० पा०-कलसाणं जाव अट्टसहस्सेणं । २. सं० पा०--उक्किट्टाए जाव जेणेव । ६. सं० पा०-सव्वतूयरेहिं जाव सव्वोसहिसिद्ध३. सेयं तो (क, ख, ग, घ, च, छ) । त्थएहिं । ४. सं० पा०-अणियाहिवइणो जाव अण्णेवि। १०. राय० सू०१३ । ५. "टाणेहि य (क, ख, ग, घ, च, छ)। ११. नाइएणं (क, ख, ग, घ, च, छ) । ६. ४ (क, ख, ग, घ, च, छ) । १२. सुइं (क, ख, ग, घ); सुयं (छ) । ७. °सएणं (क, ख, ग, घ, च, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy