SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १४२ रायपसेणइयं सुपतिद्वाणं 'मणोगुलियाणं वायकरगाणं चित्ताणं" रयणकरंडगाणं, पुप्फचंगेरीणं' • मल्लचंगेरीणं चुण्णचंगेरीणं गंधचंगेरीणं वत्थचंगेरीणं आभरणचंगेरीणं सिद्धत्थचंगेरीण लोमहत्थचंगेरीणं, पुप्फपडलगाणं' 'मल्लपडलगाणं चुण्णपडलगाणं गंधपडलगाणं वत्थपडल गाणं आभरणपडलगाणं सिद्धत्थपडलगाणं लोमहत्थपडलगाणं, सीहासणाणं छत्ताणं चामराणं, तेल्लसमुग्गाणं • कोट्ठसमुग्गाणं पत्तसमुग्गाणं चोयगसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं° अंजणसमुग्गाणं अस्सं झयाणं, अट्टसहस्सं' धूवकडुच्छुयाणं विउव्वंति, विउब्वित्ता ते साभाविए य वेउfore य कलसे य जाव कडुच्छुए य गिण्हंति, गिव्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति, पडिनिक्खमित्ता ताए उक्किट्ठाए तुरियाए चवलाए" "चंडाए जवणाए सिग्धाए उद्धयाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं° वीतिवयमाणा - वीतिवयमाणा जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति, उवागच्छित्ता खीरोयगं गिति, गिण्हित्ता 'जाई तत्थुप्पलाई ' ' पउमाई कुमुयाई णलिणाई सुभगाई सोगंधियाई पोंडरीयाई महापोंडरीयाई सयवत्ताई' सहस्सपत्ताई ताई गिण्हंति, गिण्हित्ता जेणेव पुक्खरोद समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदयं गेण्हंति, गेण्हित्ता जाई तत्थुप्पलाई जाव सहस्सपत्ताई ताई गिण्हंति, गिहित्ता" जेणेव समयखेत्ते जेणेव भर हेरवयाइं वासाई जेणेव मागहवरदामपभासाई तित्थाइं तेणेव उवागच्छंति, उवागच्छित्ता तित्थोदगं गेव्हंति, गेण्हित्ता तित्थमट्टियं गेण्हंति, गेण्हित्ता जेणेव गंग - सिंधू - रत्ता-रत्तवईओ महानईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदग़ " हंति, गेण्हित्ता उभओकूलमट्टियं गेण्हंति, गेण्हित्ता जेणेव चुल्लहिमवंत सिहरि वासहरपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वत्यरे" सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंति, गिण्हित्ता जेणेव पउम - पुंडरीय दहा " तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेव्हंति, गेण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गेण्हंति, गेण्हित्ता जेणेव हेमवय- एरण्णवयाइं वासाइं जेणेव रोहिय" -रोहियंस -सुवण्णकूलरुप्पकूलाओ महाणईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेण्हंति, गेण्हित्ता १. x ( क, ख, ग, घ, च, I २. सं० पा० - पुप्फ चंगेरीणं जाव लोमहत्यचंगेरीणं । ३. सं० पा० - पुप्फपडलगाणं जाव लोमहत्थपडलगाणं । ४. सं० पा० - तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं । ५. असयं (क, ख, ग, घ, च, छ) । ६. ॰च्छयाणं (क, ख, ग, घ, च, छ ) 1 Jain Education International ७. सं० पा० - चवलाए जाव तिरियमसंखेज्जाणं जाव वीतिवयमाणा । ८. संपा० -- तत्थुप्पलाई जाव सहस्सपत्ताई । ९. जाई तत्थुप्पलाई ताई गेण्हंति गेण्हित्ता (क, ख, ग, घ ) । १०. सरितोदगं ( जी० ३।४४५) । ११. सव्वतुरे (क, ख, ग, घ, च, छ) । १२. 'दहे (छ) । १३. x (क, ख, ग, घ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy