SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सूरियाभो णागदंतएसु किण्हसुत्तबद्धा वग्घारियमल्लदामकलावा' चिट्ठति ॥ ० गोमाणसिया-पदं २३६. सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पण्णत्ताओ, तं जहा"पुरत्थिमेणं सोलससाहस्सीओ, पच्चत्थिमेणं सोलससाहस्सीओ, दाहिणेणं अट्ठसाहस्सीओ, उत्तरेणं अट्ठसाहस्सीओ। तासु णं गोमाणसियासु बहवे सुवण्णरुप्पामया फलगा पण्णत्ता। तेसु णं सुवण्णरुप्पामएसु फलगेसु बहवे वइरामया नागदंतया पण्णत्ता । तेसु णं वइरामएसु णागदंतएसु बहवे रययामया सिक्कगा पण्णत्ता। तेसु णं रययामएसु सिक्कगेसु बहवे वेरुलियामइओ धूवघडियाओ पण्णत्ताओ। ताओ णं धूवघडियाओ कालागरु-पवर' 'कुंदुरुक्क-तुरुक्क-धूवमघमघेतगंधुद्धयाभिरामाओ सुगंधवरगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणुण्णणं मणहरेणं घाणमणणिबुतिकरेणं गंधेणं ते पदेसे सव्वओ समंता आपूरेमाणा-आपूरेमाणा सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा' चिट्ठति ॥ • भूमिभाग-पदं २३७. सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव' मणीहिं उवसोभिए मणिफासो य उल्लोओ य ।। ० मणिपेढिया-पदं २३८. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महेगा मणिपेढिया पण्णता-सोलस जोयणाई आयामविक्खंभेणं, अट्ठ जोयणाई बाहल्लेणं, सव्वमणिमई अच्छा जाव पडिरूवा ॥ ० चेइय-खंभ-पद २३६. तीसे णं मणिपेढियाए उवरिं, एत्थ णं माणवए चेइयखंभे पण्णत्ते-सटुिं जोयणाई उड्ढे उच्चत्तेणं, जोयणं उव्वेहेणं, जोयणं विक्खंभेणं, 'अडयालीससिए अडयालीसइकोडीए अडयालीसइविग्गहिए" सेसं जहा महिंदज्झयस्स ।। ० जिण-सकहा-पदं २४०. माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाई ओगाहेत्ता, हेद्वावि बारस जोयणाई वज्जेत्ता, मज्झे छत्तीसाए" जोयणेसु, एत्थ णं बहवे सुवण्णरुप्पामया फलगा पण्णत्ता । तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया णागदंता पण्णत्ता। तेसु णं वइरामएसु नागदंतेसु बहवे रययामया सिक्कगा पण्णत्ता। तेसु णं रययामएसु सिक्कएसु बहवे वइरामया गोलवट्टसमुग्गया पण्णत्ता । तेसु णं वयरामएसु गोलवट्टसमुग्गएसु बहुयाओ १. अत्र समर्पणसूचकः संकेत: केनापि कारणेन अडयालीसं सइविग्गहे (क, ख, ग, घ, च, त्रुटितोस्ति । १३२ सूत्रमिह प्राप्तमस्ति । छ)। द्रष्टव्यं जीवाजीवभिगमस्य ३।३६७ सूत्रम् । ६. राय० सू० २३१, २३२ । २. सं० पा०–जहा मणोगुलिया जाव णागदंतया। ७. बत्तीसाए (क, ख, ग); छव्वीसाए (च); ३. सं० पा०-कालागरुपवर जाव चिट्ठति । तीसाए (छ)। ४. राय० सू० २४-३४ । ८. बहवे (क, ख, ग, घ, च, छ)। ५. अडयालीसं असीइए अडयालीसं सइकोडिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy