SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूरियाभो • वणसंड-पासायवडेंसग-पदं १८६. तेसि णं वणसंडाणं वहुमज्झदेसभाए पत्तेयं - पत्तेयं पासायवडेंसगा पण्णत्ता । ते पासायवडेंसगा पंच जोयणसयाई उड्ढं उच्चत्तेणं, अड्ढाइज्जाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय-पहसिया इव' तहेव' बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं । तत्थं णं चत्तारि देवा महिड्डिया "महज्जुइया महाबला महायसा महासोक्खा महाणुभागा° पलिओवमट्टितीया परिवसंति, तं जहा - असोए ' सत्तपणे चंपए चू' ।। भूमिभाग-पदं O १८७. सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव' तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति' 'सयंति चिट्ठति निसीयंति तुयदृति, हसंति रति लंति की लंति कित्तंति मोहेंति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडा कम्माणं कल्लाणाणं कल्लाणं फलविवागं पच्चणुब्भवमाणा' विहरति ॥ • उवगारिया-लयण-पदं १८८. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे, एत्थ णं महेगे उवगारिया - लयणे पण्णत्ते - एगं जोयणसयसहस्सं आयामविक्खभेणं, तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीस च तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूणं परिक्खेवेणं, जोयणं वाहल्लेणं, सव्वजंबूणयामए अच्छे जाव पडिरूवे ॥ ० पउमवरवेइया-पदं १८६. से णं एगाए पउमवरवेइयाए एगेण य वणसंडेण सव्वओ समंता संपरिखित्ते । सा णं पउमवरवेइया अद्धजोयणं उड्नुं उच्चत्तेणं, पंच धणुसयाई विक्खंभेणं, उवकारियलेणसमा परिक्खेवेणं ॥ १६०. तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे पण्णत्ते, तं जहा -- वइरामया" १. राय० सू० १३७ । २. राय० सू० २४-३४ । ३. राय० सू० ३७-४४ । ४. सं०पा० - महिड्डिया जाव पलिओवमट्टितीया । १२५ ५. आसोए ( क, ख, ग, घ, च) । ६. वृत्तौ अतोग्रे अधिकं विवृतमस्ति -- ' ते णं इत्यादि ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात् प्राकृते वचनव्यत्ययोऽपि भवतीति स्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वासां परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्म Jain Education International रक्षाणां 'आहेवच्चं पोरेवच्च' इत्यादि प्राग्वत् । 'प्राग्वद्' इति वृत्तिकारस्य सूचनया ज्ञायते वृत्तिकारस्य सम्मुखे भिन्नवाचनायाः मूलपाठः आसीत् । ७. पण्णत्ते, तं जहा - वणसंडविणे क, ख, ग, घ, च, छ) । यद्यप्यसौ पाठः सर्वासु प्रतिषु लभ्यते तथापि नावश्यकः प्रतिभाति । वृत्तावपि गृहीतो । ८. राय० सू० २४-३१ । ६. सं० पा० - आसयंति जाव विहरति । १०. उवारिय (घ) ; उवाइय (छ) । ११. सं० पा० - वइरामया सुवण्णरुप्पामया फलगा नाणामणिमया । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy