SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सूरियाभो पडरूवाओ ॥ ० पगंठग-पदं १३७. तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस - सोलस पगंठगा पण्णत्ता । ते णं पगंठगा अड्ढाइज्जाई जोयणसयाई आयाम विक्खंभेणं, पणवीसं जोयणसयं बाहल्लेणं, सव्ववइरामया अच्छा जाव' पडिरूवा । तेसि णं पगंठगाणं उवरिं पत्तेयं-पत्तेयं पासायवडेंसगा पण्णत्ता । तेणं पासायवडेंसगा अड्ढाइज्जाई जोयणसयाई उड्ढं उच्चत्तेणं, पणवीसं' जोयणसयं विक्खंभेणं', अब्भुग्गयमूसिय-पहसिया इव, विविह्मणिरयणभत्तिचित्ता वारद्धय विजयवैजयंतीपडाग-च्छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंत सिहरा जालंतररयण' पंजरुम्मिलियव्व मणिकणगथूभियागा वियसियस्यवत्त - पोंडरीय'- तिलगरयणद्धचंदचित्ता' अंतोहिं च सण्हा तवणिज्ज' - वालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा जाव दामा' ॥ • तोरण-पदं १३८. तेसि णं दाराणं उभओ पासे [ दुहओ णिसीहियाए" ? ] सोलस - सोलस तोरणा पण्णत्ता – णाणामणिमया णाणामणिमएसु खंभेसु उवणिविद्वसन्निविट्ठा जाव" पउमहत्थगा ॥ १३६. तेसि णं तोरणाणं पुरओ दो दो सालभंजियाओ " पण्णत्ताओ । जहा ट्ठा तव ॥ १४०. तेसि णं तोरणाणं पुरओ नागदंतगा पण्णत्ता । जहा हेट्ठा जाव" दामा || १४१. तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नर संघाडा faraiघाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सध्वरयणामया अच्छा जाव" पडिरूवा ॥ १. राय० सू० २१ । २. पणु (च) । ३. अत्र 'आयाम - विक्खंभेणं' इति पाठ: अपेक्षितोस्ति । जीवाजीवाभिगमे ( ३।३०७ ) एततुल्यप्रकरणे ' आयाम - विक्खंभेणं' इति पाठो विद्यते । ४. पहासिया ( छ, वृ ) । ५. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् (वृ) । ६. रीया (क, ख, ग, घ ) । ७. अतो आदर्शेषु 'णाणामणिदामालंकिया' इति पाठो लभ्यते । वृत्तौ नास्ति व्याख्यातोसौ । जीवाजीवाभिगमवृत्तावपि ( पत्र २०६) नास्ति व्याख्यातः । मुद्रितवृत्तौअसौ केनापि प्रक्षिप्तः । जम्बूद्वीपप्रज्ञप्तेर्वृत्तित्रयेसौ व्याख्यातो दृश्यते । ८. णिज्जा (क, ख, ग, घ, च) । Jain Education International ११५ ६. जावदामा उवरि पगंठगाणं ज्झया छत्ताइच्छत्ता (क, ख, ग, घ, च, छ) 'दामा' इति पाठग्रहणेन ३३ - ४० सूत्रस्य 'चिट्ठति' पर्यन्तः पाठो ग्राह्यः । १०. उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्याम् — इति वृत्त्यनुसारेण कोष्ठकान्तर्गतः पाठो युज्यते । ११. राय० सू० २०-२३ । १२. पुरतः प्रत्येकम् (वृ) । १३. सालि (च छ) । १४. राय० सू० १३३ । १५. राय० सू० १३२ । १६. राय० सू० २१ । १७. अतः परं जीवाजीवाभिगमे ( ३।३१८ ) संक्षिप्तपाठ एव स्वीकृतोस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy