SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सूरियाभो जाणविमाण-विउव्वण-पदं १७. तए णं से सूरियाभे देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सविडढीए जाव' अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासति, पासित्ता हट्टतु?'-'चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण° हियए आभिओगियं देवं सद्दावेति. सहावेत्ता एवं वयासी-खिप्पामेव भो! देवाणु प्पिया ! अणेगखंभसयसण्णिविळं लीलट्ठियसालभंजियागं ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालगकिन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्तं खंभुग्गय-वइरवेइया -परिगयाभिरामं विज्जाहर-जमलजुयल-जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं" चक्खुल्लोयशलेस सुहफासं सस्सिरीयरूवं घंटावलि-चलियमहुर-मणहरसरं मुहं कंतं दरिसणिज्ज णि उणओविय-मिसिमिसेंतमणिरयणघंटियाजालपरिक्खित्तं' जोयणसयसहस्सवित्थिण्णं दिव्वं गमणसज्ज सिग्घगमणं णाम जाणविमाण विउव्वाहि, विउव्वित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणाहि॥ १८. तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुट्ट 'चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण° हियए करयलपरिग्गहियं 'दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं देवो ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णइ, समोहणित्ता संखेज्जाइजोयणाई 'दंडं निसिरति, तं जहा-रयणाणं वइराण वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाण जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाण° अहावायरे पोग्गले 'परिसाडेइ, परिसाडित्ता अहासुहमे पोग्गले परियाएइ, परियाइत्ता" दोच्चं पि वेउव्वियसमुग्धाएणं समोहण्णति, समोहणित्ता अणेगखंभसयसण्णिविट्ठ५ 'लीलट्ठियसालभंजियागं ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-प उम - लयभत्तिचित्तं खंभुग्गय-वइरवेइया-परिगयाभिरामं विज्जाहर-जमलजुयल-जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलि-चलिय-महुर-मणहरसरं सुहं कंतं दरिसणिज्ज णिउण१. राय० सू० १३ । ८. "उचितानि (वृ)। २. मं० पा०-हट्टतुट्ट जाव हियए। है. मिसिमिसेंतरयण' (क, ख, ग, घ, च)। ३. "सालिभंजियागं (च, छ) । १०. एवमाणत्तियं (ख, ग, घ, च, छ)। ४. वरवइरवेइया (क, ख, ग, घ, च); पवरवइर- ११. सं० पा०-हटुतुटु जाव हियाए। वेइया (छ)। १२. सं० पा०-करयलपरिग्गहियं जाव पडिसुणेइ। ५- अच्चीसहस्समालिणीयं (क, ख, ग, घ, च, १३. सं० पा०--जोयणाई जाव अहाबायरे । छ) । १४. ४ (क, ख, ग, घ, च, छ) । ६. भासिमाणं (क, ख, घ, च); भासमाणं १५. सं० पा०-अणेगखंभसयसण्णिविटठं जाव (ग); भिसिमाणं (छ)। जाणविमाणं। ७. भिब्भिसिमाणं (क, ख, ग, घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy