________________
मोवाइय-पयरणं
वि अत्थि माणुसणं तं सोक्खं ण वि य सव्वदेवाणं । जं सिद्धाणं सोक्खं, अव्वाबाहं जं देवाणं सोक्खं, सव्वद्धापिडियं ण य पावइ मुत्तिसुहं णंताहिं' सिद्धस्स सुहो रासी, सव्वद्धापिंडिओ जइ हवेज्जा । सोणंतवग्ग भइओ, सव्वागासे ण माज्जा ।।१५।। जह णाम कोई मिच्छो, नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं, उवमाए तहिं असंती ॥ १६ ॥ इय सिद्धाणं सोक्खं, अणोवमं णत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो, ओवम्ममिणं सुणह वोच्छं ॥ १७ ॥ जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई । तहा छुहाविमुक्को, अच्छेज्ज जहा अमियतित्तो ॥ १८ ॥ इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं, चिट्ठति सुही सुहं पत्ता ॥ १६॥ सिद्धत्ति य बुद्धत्तिय, पारगयत्ति य परंपरगय त्ति ।
Jain Education International
उम्मुक्क - कम्म- कवया, अजरा अमरा असंगा य ॥२०॥ णिच्छिण्ण सव्वदुक्खा, जाइजरामरणबंधण विमुक्का । अव्वाबाहं
सुक्खं अणुहोंती सासयं सिद्धा ||२१|| अतुल सुहसागरगया,' अव्वाबाहं अणोवमं पत्ता | सव्वमणागयमद्धं, चिट्ठेति 'सुही सुहं पत्ता ॥२२॥
अक्षर-परिमाण : अनुष्टुप - श्लोक :
१. अताहिवि ( ख ) । २. बुद्धित्ति ( ख ); बोद्धत्ति ( ग ) ।
उवगयाणं ॥ १३ ॥ अनंतगुणं । वग्गवग्गूहिं ॥ १४॥
ग्रन्थ- परिमाण
४८४१६ १५१३ अक्षर ३
७७
३. प्रज्ञापनायां (२।६७) एषा गाथा नैव दृश्यते । ४. सुह संपत्ता ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org