________________
ओवाइय-पयरणं
६६
पडरिया जावज्जीवाए, एगच्चाओ अपडिविरया' । 'एगच्चाओ मुसावायाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया । एगच्चाओ अदिण्णादाणाओ पडिविरया जावजीवाए, एगच्चाओ अपडिविरया । एगच्चाओ मेहुणाओ पडिविरया जावज्जीवाए, एगच्चाओ अडिविया । एगच्चाओ परिग्गहाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविया । एगच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ दोसाओ कलहाओ अभक्खाणाओ पेसुणाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया । एगच्चाओ आरंभ-समारंभाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया । एगच्चाओ करण-कारावणाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया । एगच्चाओ पयण-पयावणाओ पडिविरया जावजीवाए, एगचाओ 'पयण-पयावणाओ" अपडिविरया । एगच्चाओ कोट्टण-पिट्टण-तज्जणतालण-वह-बंध - परिकिलेसाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया । गच्चाओ हाण - मद्दण-वण-विलेवण-सह-फरिस रस- रूव-गंध-मल्लालंकाराओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया । जे यावण्णे तहप्पगारा सावज्जजोगोafter कम्ता परपणपरियावणकरा कज्जंति, तओ वि एगच्चाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया ||
१६२. तं जहा —— समणोवासगा भवंति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवर-निज्जर-किरिया-अहिगरण - बंधमोक्खकुसला असहेज्जा देवासुर-णाग- सुवण्ण'- जक्खरक्खस- किन्नर - कपुरिस गरुल- गंधव्व-महोरगाइएहि देवगणेहिं निग्गंथाओ पावयणाओ austaमणिज्जा निग्गंथे पावयणे णिस्संकिया णिक्कंखिया निव्वितिगिच्छा लट्ठा गहिया पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अट्ठिमिजपेमाणुरागरत्ता 'अयमाउसो ! निग्गंथे पावणे अट्ठे अयं परमट्ठे सेसे अणट्ठे' ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउर-परघरदारप्पवेसा' चा उद्दसमुद्दिट्ठपुण्णमा सिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेत्ता समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थ - पडिग्गह-कंबल-पायपुंछणं ओसहभेसज्जेणं पाडिहारिएण' य पीढ - फलग - सेज्जा - संथारएणं पडिला भेमाणा विहरति, विहरित्ता भत्तं पच्चक्खंति, ते बहूई भत्ताइं अणसणाए छेदेंति, छेदेत्ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति । तहि तेसि गई, "तहि तेसि ठिई, तहिं तेसि उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! बावीसं सागरोवमाइं ठिई पण्णत्ता । अस्थि णं भंते ! तेसि देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कार
१. सं० पा० अपडिविरया एवं जाव परिग्गहाओ ।
२. एतादृश्यावृत्तिरन्यवाक्येषु नास्ति ।
३. वाचनान्तरे 'सावज्जा अबोहिया' (वृ) । ४. से जहाणामए ति क्वचित् (वृ) । ५. × (क, ग) ।
Jain Education International
६. पुरघरदार' (क); घरदार ( ग ) । ७. वत्थगंध ( ग ) ।
८. पडिहारिएण ( क ) ।
६. सं० पा०-- बाबीसं सागरोवमाई ठिई आराहगा सेसं तं चेव । तहेव ( क, ख ) ।
1
For Private & Personal Use Only
www.jainelibrary.org