SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ६४ ओवाइयं गुणणिप्फण्णं णामधेज काहिंति-जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढापइण्णा', तं होउ णं अम्हं दारए दढपइण्णे णामेणं । तएणं तस्स दारगस्स अम्मापियरो णामधेज्जं करेहिति दढपइण्णत्ति' ।। १४५. तं दढपइण्णं दारगं अम्मापियरो साइरेगट्ठवासजायगं' जाणित्ता सोभणंसि तिहि-करण'-णक्खत्त-मुहत्तंसि कलायरियस्स उवणेहिति ।। १४६. तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ वावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहाविहिति सिक्खाविहिति, तं जहा–१. लेहं २. गणियं ३. रूवं ४. णट ५. गीयं ६. वाइयं ७. (८०२) पि बारसमे दिवसे' पाठोस्ति । अस्माभिरत्र स एव स्तबकप्रतिगतः पाठः स्वीकृतः । १३. अयं (वपा)। १४. गोण्णं (क)। १. दढपइण्णा (क, ख, ग)। २. होऊ (क, ख)। ३. इह स्थाने पुस्तकान्तरे 'पंच धाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येय:, किंचिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणे ति हस्ताद्धस्तान्तर सह्रियमाणानीयमानः, अङ्कादक़ परिभुज्यमानः-- उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमान: उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनच्चिज्जमाणे' त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषर्गीयमानो गाप्यमानो वा, 'उवलालिज्जमाणे' त्ति उपलाल्यमानः क्रीडादिलालनया, 'उवगूहिज्जमाणे' त्ति उपगह्यमानः आलिङ्ग्यमानः 'अवयासिज्जमाणे' त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गनेनापीड्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदिज्जमाणे' त्ति परिवन्धमानः स्तूयमानः परिचम्ब्यमान:- इति व्यक्तं, परंगिज्जमाणे' त्ति प्ररङ्ग्यमाणः चक्रम्यमाणः, एतेषां च संह्रिय- माणादिपदानां द्विवचनाभीक्ष्ण्यविवक्षयेति 'निव्वायनिव्वाघायं' ति निर्वातं निर्व्याघातं च यद् गिरिकन्दरं तदालीन इति (व)। भगवतीवृत्तावपि (पत्र ५४५) । औपपातिकस्य एष पाठः उद्धृतोस्ति-जहा दढपइन्ने' त्ति औपपातिके दृढप्रतिज्ञोधीतस्तथायं वक्तव्यः, तच्चैवं-'मज्जणधाईए मंडणधाईए कीलावणधाईए अंकधाइए' इत्यादि, 'निव्वायनिव्वाघायंसि' इत्यादि च वाक्यमिहवं संबन्धनीय 'गिरिकंदरमल्लीणेव्व चंपगपायवे निव्वायनिव्वाघायंसि सुहंसुहेणं परिवड्ढइ' त्ति 'परंगामणं' ति भूमौ सप्पणं 'पयचंकामणं' त्ति पादाभ्यां सञ्चारणं 'जेमामणं' ति भोजनकारणं पिंडवद्धणं' ति कवलवृद्धिकारणं 'पज्जपावणं' ति प्रजल्पनकारणं 'कण्णवेहणं' ति प्रतीतं 'संवच्छरपडिलेहणं' ति वर्षग्रंथिकरणं 'चोलोयणं, ति चुडाधरणं उवणयणं' ति कलाग्राहणं गब्भाहाणजम्मणमाइमाई कोउयाई करेंति' त्ति गर्भाधानादिषु यानि कौतुकानिरक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधीकरणतया निर्देशः कृतः । द्रष्टव्यं रायपसेणइयसूत्रस्य ८०३,८०४ सूत्रद्वयम् । ४. साइरेगटूवरिसजायगं (व)। ५. करण-दिवस (क, ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy