SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ६२ अोवाइयं णो चेव णं अदिण्णे, से वि य हत्थ-पाय-चरु-चमस-पक्खालाणट्ठयाए पिबित्तए वा णो चेव णं सिणाइत्तए॥ १३८. अम्मडस्स कप्पइ मागहए आढए जलस्स पडिग्गाहित्तए से वि य वहमाणए' •णो चेव णं अवहमाणए, से वि य थिमिओदए णो चेव णं कद्दमोदए, से वि य बहुप्पसण्णे णो चेव णं अबहुप्पसण्णे, से वि य परिपूए णो चेव णं अपरिपूए, से वि य सावज्जे त्ति काउं णो चेव णं अणवज्जे, से वि य जीवा ति काउंणो चेव णं अजीवा, से वि य दिण्णे° णो चेव णं अदिण्णे, से वि य सिणाइत्तए णो चेव णं हत्थ-पाय-चरु-चमस-पक्खालणठ्याए पिबित्तए वा॥ १३६. अम्मडस्स णो कप्पइ अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहियाणि 'वा चेइयाई" वंदित्तए वा णमंसित्तए वा' 'पूइत्तए वा सक्कारित्तए वा सम्माणित्तए वा कल्लाणं मंगलं देवयं चेइयं विणएणं° पज्जुवासित्तए वा, णण्णत्थ 'अरहंतेहिं वा ॥ १४०. अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! अम्मडे णं परिव्वायए उच्चावएहिं सील-व्वय-गुणवेरमण-पच्चक्खाण-पोसहोववासेहि अप्पाणं भावेमाणे बहई वासाइं समणोवासय-परियायं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदित्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववज्जिहिति । तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाइं ठिई पण्णत्ता। तत्थ णं अम्मडस्स वि देवस्स दससागरोवमाइं ठिई। दढपइण्ण-पदं १४१. से णं भंते ! अम्मडे देवे ततो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्ख१. मागहए य (क)। ७. भगवत्याः एकादशशतके (१६६) औपपातिक२. सं० पा०-वहमाणए जाव णो। स्य अम्मडप्रकरणस्य सूचनमस्ति तथा वृत्ती ३. अण्णउत्थिया (ख) । (पत्र ५४६) स पाठः उद्धृतोस्ति—यथोपपा४. अरहंतचेइयाइं (क); अरहंतचेइयाणि वा तिके अम्बडोधीतस्तथायमिह वाच्यः, तत्र च (ग)। यावत्करणादेतत्सूत्रमेवं दृश्यं - 'गहगणनक्खत्त५. सं० पा०-णमंसित्तए वा जाव पज्जुवा- तारारूवाणं बहूई जोयणाई बहूई जोयणससित्तए। याई बहूई जोयणसहस्साई बहूई जोयणसयसह६. अरहंतेहिं वा अरहंतचेइयाई वा (क,ख, ग); स्साई बहूई जोयणकोडीओ उड्ढं दूरं उप्पइत्ता वृत्तौ ‘णण्णत्थ अरहंतेहिं वा एतदेव व्याख्यात- सोहम्मीसाणसणंकुमारमाहिंदे कप्पे वीइवइत्त' मस्ति 'अरहंत चेइयाई वा' इति व्याख्यातं त्ति । किन्तु प्रस्तुतसूत्रादर्शषु वृत्तौ च एष पाठः नास्ति। आदर्शेष एतद् वाक्यं लभ्यते । सम्प्रति नैव लभ्यते । केनापि कारणेन त्रुटितो 'अण्णत्थ' योगे पंचमी विभक्तिर्भवति । तदपे- भूदिति सम्भाव्यते। क्षया 'अरहंतचेइयाइं वा' इति वाक्यमशुद्धमपि ८. ताओ (ख) । विद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy