SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं समाणस्स तप्पढमयाए इमे अट्ठट्ठ मंगलया पुरओ अहाणुपुव्वीए संपट्ठिया, तं जहासोवत्थिय - सिरिवच्छ-णंदियावत्त- वद्धमाणग-भद्दासण- कलस-मच्छ-दप्पणया । तयाणंतरं च णं पुण्णकलसभिगारं 'दिव्वा य छत्तपडागा" सचामरा दंसण- रइयआलोय-दरिसणिज्जा वाउद्धय' - विजयवेजयंती य ऊसिया गगणतल मणुलिहंती पुरओ अहावी संपट्ठिया । तयानंतरं च णं वेरुलिय-भिसंत-विमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमा उत्तं' बहुकिंकर -कम्मकर- पुरिस - पायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए' संपट्ठियं । तयानंतरं च णं बहवे लट्ठिग्गाहा' कुंतंग्गाहा 'चामरग्गाहा पासग्गाहा चावग्गाहा " पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा' हडप्पग्गाहा' पुरओ अहाणुपुव्वी संपट्ठिया । यानंतरं चणं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिंछिणो" हासकरा डमरकरा दवकारा चाडुकरा कंदप्पिया कोक्कुइया किड्डकरा य वायंता य गायंता य णच्चता य हसंता भासंताय 'सासंता य" सावेंता य रक्खंता" य आलोयं च करेमाणा जयजयसद्दं" पउंजमाण पुरओ अहाणुपुवीए संपट्ठिया । तयाणंतरं 'चणं ९५ जच्चाणं तरमल्लिहायणाणं" थासग अहिलाण- चामर-गंड १. दिव्वायवत्तपडागा ( राय० सू० ५० ) । रायपसेणइयसूत्रस्य वत्ती ( पृ० १०८) दिव्यात पत्रपताका' इति व्याख्यातमस्ति, अतः 'दिव्वायवत्तपडागा' इति पाठ: फलितो भवति । सम्भाव्यते लिपिदोषेण वकारस्य स्थाने छकारो जात:, तेन पाठपरिवर्तनमभूत । २. वाउ ( ख ) । ३. सपाउयाजुग॰ (भ० वृत्तिपत्र ४७९ ) । ४. दासीदास किंकर (वृपा) । ५. अहापुवी ( क ) । ६. असिलट्टिग्गाहा (वृपा ) । ७. चावग्गाहा चामरग्गाहा पासग्गाहा (क, ख ) । ८. कूवयग्गाहा ( भ० वृत्तिपत्र ४७९ ) । 8. हडप्पयरगाहा (क); हडप्फयग्गाहा ( ख ) । १०. पिच्छिणो ( ग ) । ११. X ( क, ख ) ; सासिता य ( वृ ) । १. दंडप्पा (हस्तलिखिवृत्ति ) । २. पिच्छी ( मुद्रित वृत्ति) । Jain Education International १२. रावेंता (वृपा) । १३. जयसद्दं ( ग ) । १४. सङ्ग्रहगाथाश्चास्य गमस्य क्वचिद् दृश्यन्ते, तद्यथा ४१ असिलट्ठिकुंतचावे, चामरपासे य फलगपोत्थे य । वीणाकू हे तत्तो हडप्पग्गाहे' य ॥ दंड मुंडिसिहंडी, पिंछी' जडिगो य हासकिड्डा य । दवकार' चडुकारा, कंदप्पिय- कुक्कुइ गायए ॥ गायंता वायंता, नच्चंता तह हसंतहासेंता । सावेंता रावेंता, आलोयजयं परंजंता ॥ ( वृ) | १५. X ( क, ग ) । १६. वाचनान्तरेत्वेवमधीयते 'वरमल्लिभासणाणं हरिमेलाम उलमल्लियच्छाणं चंचुच्चियल लियपुलियचलचवलचंचल गईणं लंघणवग्गणधावणधोरण तिवई* जइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहभंडगओचूलगथासग ३. दवकारा (हस्तलिखितवृत्ति) । ४. तिवइ (हस्तलिखितवृत्ति) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy