________________
विवाग स्यं उवनिमंतेइ, उवनिमंतेत्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी
सदिसंतु णं देवाणुप्पिया ! कि आगमणप्पोयणं ? ४२. तए णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणुप्पिया !
तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वरेमो । तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा, सरिसो वा संजोगो, दिज्जउ णं देवदत्ता दारिया पूसनंदिस्स जुवरणो। भण
देवाण प्पिया! कि दलया ४३. तए णं से दत्ते ते अभितरठाणिज्जे पुरिसे एवं वयासी-एवं चेव णं देवाण
प्पिया ! ममं सुकं जं णं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हइ । ते अभित रठाणिज्जे पुरिसे विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ
सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ॥ ४४. तए णं ते अभित रठाणिज्जा पुरिसा जेणेव वेसमणे राया तेणेव उवागच्छंति,
वेसमणस्स रण्णो एयमटुं निवेदेति ॥ ४५. तए णं से दत्ते गाहावई अण्णया कयाइ सोभणंसि तिहि-करण-दिवस-नक्खत्त
महत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्तनाइ-नियग-सयण-संबंधि-परियणं आमंतेइ, हाए' 'कयबलिकम्मे कयकोउयमंगल ° -पायच्छित्ते सुहासणवरगएणं मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि संपरिवडे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणे वीसाएमाणे परिभाएमाण परिभुजेमाणे एवं च णं विहरइ । जिमियभुत्तुत्तरागए वि य णं
आयंते चोक्खे परमसुइभूए तं मित्त-नाइ-नियग-सयण-संबंधि-परियणं 'विउलेणं पप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं ण्हायं जाव सव्वालंकारविभूसियसरीरं पुरिससहस्सवाहिणि' सीयं दुरुहेइ, दुरुहेत्ता सुबहुमित्त - नाइ-नियग-सयण-संबंधि-परियणणं सद्धि संपरिवडे सव्विड्डीए जाव' दुंदुहिनिग्घोस-नाइयरवेणं रोहीडयं नयरं मझमझणं जेणेव वेसमणरण्णो गिहे, जेणेव वेसमणे राया तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट वेसमणं रायं जएणं विजएणं ° वद्धावेइ, वद्धावेत्ता वेसमणस्स रण्णो देवदत्तं दारियं उवणेइ॥
१. सुक्कं (ख, ग, घ)।
५. °वाहिणी (ख, ग)। २. स० पा०-हाए जाव पायच्छित्ते । ६. सं० पा०-मित्त जाव सद्धि । ३. विउलगंधपुप्फ जाव अलंकारेणं (क,ख,ग,घ)। ७. ओ० सू० ६७ । ४. वि० शश६४।
८. सं० पा०-करयल जाव वद्धावेइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org